Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 4/ मन्त्र 12
    ऋषिः - आङ्गिरस ऋषयः देवता - आपो देवताः छन्दः - भूरिक् ब्राह्मी अनुष्टुप्, स्वरः - गान्धारः
    8

    श्वा॒त्राः पी॒ता भ॑वत यू॒यमा॑पोऽअ॒स्माक॑म॒न्तरु॒दरे॑ सु॒शेवाः॑। ताऽअ॒स्मभ्य॑मय॒क्ष्माऽअ॑नमी॒वाऽअना॑गसः॒ स्व॑दन्तु दे॒वीर॒मृता॑ऽऋता॒वृधः॑॥१२॥

    स्वर सहित पद पाठ

    श्वा॒त्राः पी॒ताः। भ॒व॒त॒। यू॒यम्। आ॒पः॒। अ॒स्माक॑म्। अ॒न्तः। उ॒दरे। सु॒शेवा॒ इति॑ सु॒ऽशे॑वाः। ताः। अ॒स्मभ्य॑म्। अ॒य॒क्ष्माः। अ॒न॒मी॒वाः। अना॑गसः। स्वद॑न्तु। दे॒वीः। अ॒मृताः॑। ऋ॒ता॒वृधः॑। ऋ॒त॒वृध॒ इत्यृ॑त॒ऽवृधः॑ ॥१२॥


    स्वर रहित मन्त्र

    श्वात्राः पीता भवत यूयमापो अस्माकमन्तरुदरे सुशेवाः । ता अस्मभ्यमयक्ष्मा अनमीवा अनागसः स्वदन्तु देवीरमृता ऋतावृधः ॥


    स्वर रहित पद पाठ

    श्वात्राः पीताः। भवत। यूयम्। आपः। अस्माकम्। अन्तः। उदरे। सुशेवा इति सुऽशेवाः। ताः। अस्मभ्यम्। अयक्ष्माः। अनमीवाः। अनागसः। स्वदन्तु। देवीः। अमृताः। ऋतावृधः। ऋतवृध इत्यृतऽवृधः॥१२॥

    यजुर्वेद - अध्याय » 4; मन्त्र » 12
    Acknowledgment

    Meaning -
    Taste and drink deep of the celestial waters of immortality, so sweet and agreeable to assimilate and internalize. Free from sickness, disease and sin, peace¬ giving and replete with knowledge and wisdom for all of us, they extend the frontiers of our knowledge of truth and divine law. They protect you against diseases like fever, dysentery and tuberculosis.

    इस भाष्य को एडिट करें
    Top