Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 4/ मन्त्र 18
    ऋषिः - वत्स ऋषिः देवता - वाग्विद्युतौ देवते छन्दः - स्वराट् आर्षी बृहती, स्वरः - मध्यमः
    6

    तस्या॑स्ते स॒त्यस॑वसः प्रस॒वे त॒न्वो य॒न्त्रम॑शीय॒ स्वाहा॑। शु॒क्रम॑सि च॒न्द्रम॑स्य॒मृत॑मसि वैश्वदे॒वम॑सि॥१८॥

    स्वर सहित पद पाठ

    तस्याः॑। ते॒। स॒त्यस॑वस॒ इति॑ स॒त्यऽस॑वसः। प्र॒स॒व इति॑ प्रऽस॒वे। त॒न्वः᳖। य॒न्त्रम्। अ॒शी॒य॒। स्वाहा॑। शु॒क्रम्। अ॒सि॒। च॒न्द्रम्। अ॒सि॒। अ॒मृत॑म्। अ॒सि॒। वै॒श्व॒दे॒वमिति॑ वैश्वऽदे॒वम्। अ॒सि॒ ॥१८॥


    स्वर रहित मन्त्र

    तस्यास्ते सत्यसवसः प्रसवे तन्वो यन्त्रमशीय स्वाहा । शुक्रमसि चन्द्रमस्यमृतमसि वैश्वदेवमसि ॥


    स्वर रहित पद पाठ

    तस्याः। ते। सत्यसवस इति सत्यऽसवसः। प्रसव इति प्रऽसवे। तन्वः। यन्त्रम्। अशीय। स्वाहा। शुक्रम्। असि। चन्द्रम्। असि। अमृतम्। असि। वैश्वदेवमिति वैश्वऽदेवम्। असि॥१८॥

    यजुर्वेद - अध्याय » 4; मन्त्र » 18
    Acknowledgment

    Meaning -
    Lord Creator, true and glorious, in the yajna of creation of yours, with electric energy and the divine knowledge of the Veda in unison, I pray, I may design an instrument and apparatus of the form and structure which would be faultless and a source of comfort, peace and happiness for all in general, and a matter of pride and satisfaction for the scholars.

    इस भाष्य को एडिट करें
    Top