Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 4/ मन्त्र 32
    ऋषिः - वत्स ऋषिः देवता - अग्निर्देवता छन्दः - निचृत् आर्षी अनुष्टुप्, स्वरः - गान्धारः
    6

    सूर्य॑स्य॒ चक्षु॒रारो॑हा॒ग्नेर॒क्ष्णः क॒नीन॑कम्। यत्रैत॑शेभि॒रीय॑से॒ भ्राज॑मानो विप॒श्चिता॑॥३२॥

    स्वर सहित पद पाठ

    सूर्य्य॑स्य। चक्षुः॑। आ। रो॒ह॒। अ॒ग्नेः। अ॒क्ष्णः। क॒नीन॑कम्। यत्र॑। एत॑शेभिः। ईय॑से। भ्राज॑मानः। वि॒प॒श्चितेति॑ विपः॒ऽचिता॑ ॥३२॥


    स्वर रहित मन्त्र

    सूर्यस्य चक्षुरारोहाग्नेरक्ष्णः कनीनकम् । यत्रैत्रशेभिरीयसे भ्राजमानो विपश्चिता ॥


    स्वर रहित पद पाठ

    सूर्य्यस्य। चक्षुः। आ। रोह। अग्नेः। अक्ष्णः। कनीनकम्। यत्र। एतशेभिः। ईयसे। भ्राजमानः। विपश्चितेति विपःऽचिता॥३२॥

    यजुर्वेद - अध्याय » 4; मन्त्र » 32
    Acknowledgment

    Meaning -
    Ascend to the eye (light) of the sun, and enter into the pupil of the eye of Agni (light of fire) where, self- illuminating with the rays of your light, you would be approached and pursued by the discriminative scholar of science.

    इस भाष्य को एडिट करें
    Top