Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 8/ मन्त्र 18
    ऋषिः - अत्रिर्ऋषिः देवता - गृहपतयो देवताः छन्दः - आर्षी त्रिष्टुप् स्वरः - धैवतः
    6

    सु॒गा वो॑ देवाः॒ सद॑नाऽअकर्म॒ यऽआ॑ज॒ग्मेदꣳ सव॑नं जुषा॒णाः। भ॑रमाणा॒ वह॑माना ह॒वीष्य॒स्मे ध॑त्त वसवो॒ वसू॑नि॒ स्वाहा॑॥१८॥

    स्वर सहित पद पाठ

    सु॒गेति॑ सु॒ऽगा। वः॒। दे॒वाः॒। सद॑ना। अ॒क॒र्म॒। ये। आ॒ज॒ग्मेत्या॑ऽज॒ग्म। इ॒दम्। सव॑नम्। जु॒षा॒णाः। भर॑माणाः। वह॑मानाः। ह॒वीꣳषि॑। अ॒स्मेऽइत्य॒स्मे। ध॒त्त॒। व॒स॒वः॒। वसू॑नि। स्वाहा॑ ॥१८॥


    स्वर रहित मन्त्र

    सुगा वो देवाः सदना अकर्म य आजग्मेदँ सवनञ्जुषाणाः । भरमाणा वहमाना हवीँष्यस्मे धत्त वसवो वसूनि स्वाहा ॥


    स्वर रहित पद पाठ

    सुगेति सुऽगा। वः। देवाः। सदना। अकर्म। ये। आजग्मेत्याऽजग्म। इदम्। सवनम्। जुषाणाः। भरमाणाः। वहमानाः। हवीꣳषि। अस्मेऽइत्यस्मे। धत्त। वसवः। वसूनि। स्वाहा॥१८॥

    यजुर्वेद - अध्याय » 8; मन्त्र » 18
    Acknowledgment

    Meaning -
    Auspicious powers of nature/ Noble men of brilliance, wisdom and generosity, efficient in creation, production and management, conducting, maintaining and enjoying this social yajna of production and prosperity, we have created and obtained these comfortable homes and valuable materials for you. Take these and hold these for us for onward creation and comfort.

    इस भाष्य को एडिट करें
    Top