Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 8/ मन्त्र 55
    ऋषिः - वसिष्ठ ऋषिः देवता - इन्द्रादयो देवताः छन्दः - आर्षी पङ्क्तिः स्वरः - पञ्चमः
    6

    इन्द्र॑श्च म॒रुत॑श्च क्र॒यायो॒पोत्थि॒तोऽसु॑रः प॒ण्यमा॑नो मि॒त्रः क्री॒तो विष्णुः॑ शिपिवि॒ष्टऽऊ॒रावास॑न्नो॒ विष्णु॑र्न॒रन्धि॑षः॥५५॥

    स्वर सहित पद पाठ

    इन्द्रः॑। च॒। म॒रुतः॑। च॒। क्र॒पाय॑। उ॒पोत्थि॑त॒ इत्यु॑प॒ऽउत्थि॑तः। असु॑रः। प॒ण्यमा॑नः। मि॒त्रः। क्री॒तः। विष्णुः॑। शि॒पि॒वि॒ष्ट इति॑ शिपिऽवि॒ष्टः। ऊ॒रौ। आस॑न्न॒ इत्याऽस॑न्नः। विष्णुः॑। न॒रन्धि॑षः ॥५५॥


    स्वर रहित मन्त्र

    इन्द्रश्च मरुतश्च क्रयायोपोत्थितोसुरः पण्यमानः मित्रः क्रीतः विष्णुः शिपिविष्टऽऊरावासन्नो विष्णुर्नरन्धिषः प्रोह्यमाणः सोम॥


    स्वर रहित पद पाठ

    इन्द्रः। च। मरुतः। च। क्रयाय। उपोत्थित इत्युपऽउत्थितः। असुरः। पण्यमानः। मित्रः। क्रीतः। विष्णुः। शिपिविष्ट इति शिपिऽविष्टः। ऊरौ। आसन्न इत्याऽसन्नः। विष्णुः। नरन्धिषः॥५५॥

    यजुर्वेद - अध्याय » 8; मन्त्र » 55
    Acknowledgment

    Meaning -
    (Know the powers of nature, what has been realized or ought to be realized by learned men) for practical projects : Electricity, earth power, wind, steam and cloud so close, magnetic energy that sustains the worlds together, universal pranic energy, the unifying universal soul immanent in humans and other creatures enveloping the whole creation — all to be researched and realized with reverence, faith, love, and the investment of mind, energy and money — (powers for power, and soul for value).

    इस भाष्य को एडिट करें
    Top