Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 8/ मन्त्र 52
    ऋषिः - देवा ऋषयः देवता - प्रजापतिर्देवता छन्दः - निचृत् आर्षी बृहती स्वरः - मध्यमः
    3

    स॒त्रस्य॒ऽऋद्धि॑र॒स्यग॑न्म॒ ज्योति॑र॒मृता॑ऽअभूम। दिवं॑ पृथि॒व्याऽअध्या॑रुहा॒मावि॑दाम दे॒वान्त्स्व॒र्ज्योतिः॑॥५२॥

    स्वर सहित पद पाठ

    स॒त्रस्य॑। ऋद्धिः॑। अ॒सि॒। अग॑न्म। ज्योतिः॑। अ॒मृ॑ताः। अ॒भू॒म॒। दिव॑म्। पृ॒थि॒व्याः। अधि। आ। अ॒रु॒हा॒म॒। अवि॑दाम। दे॒वान्। स्वः॑। ज्योतिः॑ ॥५२॥


    स्वर रहित मन्त्र

    सत्रस्य ऽऋद्धिरस्यगन्म ज्योतिरमृता ऽअभूम दिवम्पृथिव्या ऽअध्यारुहामाविदाम देवान्त्स्वर्ज्यातिः ॥


    स्वर रहित पद पाठ

    सत्रस्य। ऋद्धिः। असि। अगन्म। ज्योतिः। अमृताः। अभूम। दिवम्। पृथिव्याः। अधि। आ। अरुहाम। अविदाम। देवान्। स्वः। ज्योतिः॥५२॥

    यजुर्वेद - अध्याय » 8; मन्त्र » 52
    Acknowledgment

    Meaning -
    You are the wealth and abundance of yajna- session. Let us, through this session of yajna, expand over the earth and rise above to reach the lights of heaven and attain to immortality. Let us arise and reach the regions of space to get super-terrestrial knowledge and bring the joys of heaven on earth.

    इस भाष्य को एडिट करें
    Top