Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 8/ मन्त्र 37
    ऋषिः - विवस्वान् ऋषिः देवता - सम्राड्माण्डलिकौ राजानौ देवते छन्दः - साम्नी त्रिष्टुप्,विराट आर्ची त्रिष्टुप्, स्वरः - धैवतः
    5

    इन्द्र॑श्च स॒म्राड् वरु॑णश्च॒ राजा॒ तौ ते॑ भ॒क्षं च॑क्रतु॒रग्र॑ऽए॒तम्। तयो॑र॒हमनु॑ भ॒क्षं भ॑क्षयामि॒ वाग्दे॒वी जु॑षा॒णा सोम॑स्य तृप्यतु स॒ह प्रा॒णेन॒ स्वाहा॑॥३७॥

    स्वर सहित पद पाठ

    इन्द्रः॑। च॒। स॒म्राडिति॑ स॒म्ऽराट्। वरु॑णः। च॒। राजा॑। तौ। ते॒। भ॒क्षम्। च॒क्र॒तुः। अग्रे॑। ए॒तम्। तयोः॑। अ॒हम्। अनु॑। भ॒क्षम्। भ॒क्ष॒या॒मि॒। वाक्। दे॒वी। जु॒षा॒णा। सोम॑स्य। तृ॒प्य॒तु॒। स॒ह। प्रा॒णेन॑। स्वाहा॑ ॥३७॥


    स्वर रहित मन्त्र

    इन्द्रश्च सम्राड्वरुणश्च राजा तौ ते भक्षञ्चक्रतुरग्रेतम् । तयोरहमनु भक्षम्भक्षयामि वाग्देवी जुषाणा सोमस्य तृप्यतु सह प्राणेन स्वाहा ॥


    स्वर रहित पद पाठ

    इन्द्रः। च। सम्राडिति सम्ऽराट्। वरुणः। च। राजा। तौ। ते। भक्षम्। चक्रतुः। अग्रे। एतम्। तयोः। अहम्। अनु। भक्षम्। भक्षयामि। वाक्। देवी। जुषाणा। सोमस्य। तृप्यतु। सह। प्राणेन। स्वाहा॥३७॥

    यजुर्वेद - अध्याय » 8; मन्त्र » 37
    Acknowledgment

    Meaning -
    Indra, the sovereign, reigns supreme over all. Varuna, the ruler, rules in specific areas. Those two first provide this food for you. I eat my share of the food after those two. Both of you, the people and the government, with the sacred voice of the Veda which reveals the secrets of living together in love and cooperation, be happy and prosperous with full vigour.

    इस भाष्य को एडिट करें
    Top