Sidebar
अथर्ववेद - काण्ड 1/ सूक्त 31/ मन्त्र 3
सूक्त - ब्रह्मा
देवता - आशापाला वास्तोष्पतयः
छन्दः - विराडनुष्टुप
सूक्तम् - पाशविमोचन सूक्त
अस्रा॑मस्त्वा ह॒विषा॑ यजा॒म्यश्लो॑णस्त्वा घृ॒तेन॑ जुहोमि। य आशा॑नामाशापा॒लस्तु॒रीयो॑ दे॒वः स नः॑ सुभू॒तमे॒ह व॑क्षत् ॥
स्वर सहित पद पाठअस्रा॑म: । त्वा॒ । ह॒विषा॑ । य॒जा॒मि॒ । अश्रो॑ण: । त्वा॒ । घृ॒तेन॑ । जु॒हो॒मि॒ ।य: । आशा॑नाम् । आ॒शा॒ऽपा॒ल: । तु॒रीय॑: । दे॒व: । स: । न॒: । सु॒ऽभू॒तम् । आ । इ॒ह । व॒क्ष॒त् ॥
स्वर रहित मन्त्र
अस्रामस्त्वा हविषा यजाम्यश्लोणस्त्वा घृतेन जुहोमि। य आशानामाशापालस्तुरीयो देवः स नः सुभूतमेह वक्षत् ॥
स्वर रहित पद पाठअस्राम: । त्वा । हविषा । यजामि । अश्रोण: । त्वा । घृतेन । जुहोमि ।य: । आशानाम् । आशाऽपाल: । तुरीय: । देव: । स: । न: । सुऽभूतम् । आ । इह । वक्षत् ॥
अथर्ववेद - काण्ड » 1; सूक्त » 31; मन्त्र » 3
विषय - पुरुषार्थ और आनन्द के लिये उपदेश।
पदार्थ -
[हे परमेश्वर !] (अस्रामः) श्रमरहित मैं (त्वा) तुझको (हविषा) भक्ति से (यजामि) पूजता हूँ, (अश्लोणः) लंगड़ा न होता हुआ मैं (त्वा) तुझको (घृतेन) [ज्ञान के] प्रकाश से [अथवा घृत से] (जुहोमि) स्वीकार करता हूँ। (यः) जो (आशानाम्) सब दिशाओं में (आशापालः) आशाओं को पालन करनेवाला, (तुरीयः) बड़ा वेगवान् परमेश्वर [अथवा, चौथा मोक्ष] (देवः) प्रकाशमय है, (सः) वह (नः) हमारे लिये (इह) यहाँ पर (सुभूतम्) उत्तम ऐश्वर्य (आ+वक्षत्) पहुँचावे ॥३॥
भावार्थ - जो मनुष्य निरालस्य होकर परमेश्वर की आज्ञा का पालन करते हैं अथवा जो घृत से अग्नि के समान प्रतापी होते हैं, वे शीघ्र ही जगदीश्वर का दर्शन करके [अथवा धर्म, अर्थ और काम की सिद्धि से पाये हुए चौथे मोक्ष के लाभ से] महासमर्थ हो जाते हैं ॥३॥ सायणभाष्य में (अस्रामः) के स्थान में [अश्रामः] और (अश्लोणः) के स्थान में [अश्रोणः] हैं, वे अधिक शुद्ध जान पड़ते हैं ॥
टिप्पणी -
३−अस्रामः। श्रमु तपःखेदयोः−घञ्। शस्य सकारः। श्रमरहितः, खेदरहितः। त्वा। त्वाम्, परमेश्वरम्। हविषा। म० १। भक्त्या। यजामि। पूजयामि। अश्लोण। श्रोण संघाते=राशीकरणे−अच्। रस्य लः। अश्रोणः, अपङ्गः। घृतेन। अञ्चिघृसिभ्यः क्तः। उ० ३।८९। इति घृ भासे−भावे क्त। दीप्त्या, स्वज्ञानप्रकाशेन। आज्येन। जुहोमि। १।१५।१। अहम् आददे, स्वीकरोमि। यः। आशापालः। आशानाम्। म० १। दिशानाम्। आशा-पालः। म० १। इच्छापालकः। तुरीयः। तुरो वेगः, अस्त्यर्थे छ प्रत्ययः। तुरवान्, वेगवान् परमेश्वरः [अथवा। चतुरश्छयतावाद्यक्षरलोपश्च। वार्तिकम्। पा० ५।२।५१। इति चतुर्−छ, चकारलोपश्च। चतुर्थः। चतुर्णां पूरको। मोक्षः−इति] सु-भूतम्। सु+भू सत्तायां भावे क्त। सुभूतिम्। सु सुष्ठु प्रभूतं धनम्, आ−समन्तात्। इह। अत्र। वक्षत्। वह प्रापणे−लेटि अडागमः, द्विकर्मकः। आवहेत्, प्रापयेत्, आहृत्य दद्यात्।