अथर्ववेद - काण्ड 15/ सूक्त 10/ मन्त्र 7
सूक्त - अध्यात्म अथवा व्रात्य
देवता - साम्नि उष्णिक्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
अ॒यं वा उ॑अ॒ग्निर्ब्रह्मा॒सावा॑दि॒त्यः क्ष॒त्रम् ॥
स्वर सहित पद पाठअ॒यम् । वै । ऊं॒ इति॑ । अ॒ग्नि: । ब्रह्म॑ । अ॒सौ । आ॒दि॒त्य: । क्ष॒त्रम् ॥१०.७॥
स्वर रहित मन्त्र
अयं वा उअग्निर्ब्रह्मासावादित्यः क्षत्रम् ॥
स्वर रहित पद पाठअयम् । वै । ऊं इति । अग्नि: । ब्रह्म । असौ । आदित्य: । क्षत्रम् ॥१०.७॥
अथर्ववेद - काण्ड » 15; सूक्त » 10; मन्त्र » 7
विषय - अतिथिसत्कार की महिमा का उपदेश।
पदार्थ -
(अयम्) यह (अग्निः)अग्नि [अग्निसमान तेजस्वी] (एव) निश्चय करके (उ) ही (ब्रह्म) ब्रह्मज्ञानी समूहहै और (असौ) वह (आदित्यः) सूर्य [सूर्यसमान प्रतापी] (क्षत्रम्) क्षत्रियसमूहहै ॥७॥
भावार्थ - मनुष्य वेदों के मननसे अग्निसमान तेजस्वी और प्रजापालन से सूर्यसमान प्रतापी होवें ॥७॥
टिप्पणी -
७−(अयम्)दृश्यमानः (वे) निश्चयेन (उ) एव (अग्निः) अग्निवत्तेजस्वी (ब्रह्म)ब्रह्मज्ञानिसमूहः (असौ) प्रसिद्धः (आदित्यः) आदीप्यमानः सूर्यः (क्षत्रम्)क्षत्रियकुलम् ॥