अथर्ववेद - काण्ड 15/ सूक्त 11/ मन्त्र 10
सूक्त - अध्यात्म अथवा व्रात्य
देवता - भुरिक् आर्ची बृहती
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
यदे॑न॒माह॒व्रात्य॒ यथा॑ ते निका॒मस्तथा॒स्त्विति॑ निका॒ममे॒व तेनाव॑ रुन्द्धे ॥
स्वर सहित पद पाठयत् । ए॒न॒म् । आह॑ । व्रात्य॑ । यथा॑ । ते॒ । नि॒ऽका॒म: । तथा॑ । अ॒स्तु॒ । इति॑ । नि॒ऽका॒मम् । ए॒व । तेन॑ । अव॑ । रु॒न्ध्दे॒ ॥११.१०॥
स्वर रहित मन्त्र
यदेनमाहव्रात्य यथा ते निकामस्तथास्त्विति निकाममेव तेनाव रुन्द्धे ॥
स्वर रहित पद पाठयत् । एनम् । आह । व्रात्य । यथा । ते । निऽकाम: । तथा । अस्तु । इति । निऽकामम् । एव । तेन । अव । रुन्ध्दे ॥११.१०॥
अथर्ववेद - काण्ड » 15; सूक्त » 11; मन्त्र » 10
विषय - अतिथिसत्कार के विधान का उपदेश।
पदार्थ -
(यत्) जब (एनम्) इस [अतिथि] से (आह) वह [गृहस्थ] कहता है−(व्रात्य) हे व्रात्य ! [सत्यव्रतधारी] (यथा) जैसी (ते) तेरी (निकामः) लालसा [निश्चितकामना] हो, (तथा अस्तु इति) वैसाहोवे−(तेन) उस [सत्कार] से (एव) निश्चय करके (निकामम्) अपनी लालसा को (अवरुन्द्धे) वह [गृहस्थ] सुरक्षित करता है ॥१०॥
भावार्थ - गृहस्थ अतिथि कीविद्यावृद्धि आदि लालसा पूरी करने से अपनी लालसाओं की पूर्ति का उपाय जाने॥१०॥
टिप्पणी -
१०−(निकामः) निश्चितकामः। लालसा (निकामम्) लालसाम्। अन्यत् पूर्ववत् ॥