अथर्ववेद - काण्ड 15/ सूक्त 3/ मन्त्र 2
सूक्त - अध्यात्म अथवा व्रात्य
देवता - साम्नी उष्णिक्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
सोऽब्र॑वीदास॒न्दीं मे॒ सं भ॑र॒न्त्विति॑ ॥
स्वर सहित पद पाठस: । अ॒ब्र॒वी॒त् । आ॒ऽस॒न्दीम् । मे॒ । सम् । भ॒र॒न्तु॒ । इति॑ ॥३.२॥
स्वर रहित मन्त्र
सोऽब्रवीदासन्दीं मे सं भरन्त्विति ॥
स्वर रहित पद पाठस: । अब्रवीत् । आऽसन्दीम् । मे । सम् । भरन्तु । इति ॥३.२॥
अथर्ववेद - काण्ड » 15; सूक्त » 3; मन्त्र » 2
विषय - परमात्मा के विराट् रूप का उपदेश।
पदार्थ -
(सः) वह [व्रात्यपरमात्मा] (अब्रवीत्) बोला−(आसन्दीम्) सिंहासन् (मे) मेरे लिये (सम्) मिलकर (भरन्तु इति) आप धरें ॥२॥
भावार्थ - ऋषि लोग अनुभव करतेहैं कि वह परमात्मा सर्वोपरि विराजकर अपनी महिमा दिखा रहा है ॥२॥
टिप्पणी -
२−(सः) व्रात्यः (अब्रवीत्) (आसन्दीम्) सिंहासनम् (मे) मह्यम् (सम्) संगत्य (भरन्तु) धरन्तुभवन्तः (इति) ॥