Loading...
अथर्ववेद > काण्ड 15 > सूक्त 4

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 4/ मन्त्र 9
    सूक्त - अध्यात्म अथवा व्रात्य देवता - आर्ची त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    वार्षि॑कावेनं॒मासौ॑ प्र॒तीच्या॑ दि॒शो गो॑पायतो वैरू॒पं च॑ वैरा॒जं चानु॑ तिष्ठतो॒ य ए॒वंवेद॑ ॥

    स्वर सहित पद पाठ

    वार्षि॑कौ । ए॒न॒म् । मासौ॑ । प्र॒तीच्या॑: । दि॒श: । गो॒पा॒य॒त॒: । वै॒रू॒पम् । च॒ ।वै॒रा॒जम् । च॒ । अनु॑ । ति॒ष्ठ॒त॒: । य: । ए॒वम् । वेद॑ ॥४.९॥


    स्वर रहित मन्त्र

    वार्षिकावेनंमासौ प्रतीच्या दिशो गोपायतो वैरूपं च वैराजं चानु तिष्ठतो य एवंवेद ॥

    स्वर रहित पद पाठ

    वार्षिकौ । एनम् । मासौ । प्रतीच्या: । दिश: । गोपायत: । वैरूपम् । च ।वैराजम् । च । अनु । तिष्ठत: । य: । एवम् । वेद ॥४.९॥

    अथर्ववेद - काण्ड » 15; सूक्त » 4; मन्त्र » 9

    पदार्थ -
    (वार्षिकौ) वर्षावाले (मासौ) दोनों महीने (प्रतीच्याः दिशः) पश्मिमी दिशा से (एनम्) उस [विद्वान्] की (गोपायतः) रक्षा करते हैं, (च) और [दोनों] (वैरूपम्) वैरूप [विविध पदार्थों काजतानेवाला वेदज्ञान] (च) और (वैराजम्) वैराज [विराट् रूप अर्थात् बड़ेऐश्वर्यवान् वा प्रकाशमान परमात्मा का स्वरूप प्राप्त करानेवाला मोक्षज्ञान] [उसके लिये] (अनु तिष्ठतः) विहित कर्म करते हैं, (यः) जो [विद्वान्] (एवम्)व्यापक [व्रात्यपरमात्मा] को (वेद) जानता है ॥९॥

    भावार्थ - मन्त्र १-३ के समान है॥७-९॥

    इस भाष्य को एडिट करें
    Top