अथर्ववेद - काण्ड 19/ सूक्त 13/ मन्त्र 7
अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽदा॒य उ॒ग्रः श॒तम॑न्यु॒रिन्द्रः॑। दु॑श्च्यव॒नः पृ॑तना॒षाड॑यो॒ध्यो॒ऽस्माकं॒ सेना॑ अवतु॒ प्र यु॒त्सु ॥
स्वर सहित पद पाठअ॒भि। गो॒त्राणि॑। सह॑सा। गाह॑मानः। अ॒दा॒यः। उ॒ग्रः। श॒तऽम॑न्युः। इन्द्रः॑। दुः॒ऽच्य॒व॒नः। पृ॒त॒ना॒षाट्। अ॒यो॒ध्यः॑। अ॒स्माक॑म्। सेनाः॑। अ॒व॒तु॒। प्र। यु॒त्ऽसु ॥१३.७॥
स्वर रहित मन्त्र
अभि गोत्राणि सहसा गाहमानोऽदाय उग्रः शतमन्युरिन्द्रः। दुश्च्यवनः पृतनाषाडयोध्योऽस्माकं सेना अवतु प्र युत्सु ॥
स्वर रहित पद पाठअभि। गोत्राणि। सहसा। गाहमानः। अदायः। उग्रः। शतऽमन्युः। इन्द्रः। दुःऽच्यवनः। पृतनाषाट्। अयोध्यः। अस्माकम्। सेनाः। अवतु। प्र। युत्ऽसु ॥१३.७॥
अथर्ववेद - काण्ड » 19; सूक्त » 13; मन्त्र » 7
विषय - सेनापति के कर्तव्य का उपदेश।
पदार्थ -
(गोत्राणि) शत्रुकुलों का (सहसा) बल से (अभि) सब ओर से (गाहमानः) गाहता हुआ [मथता हुआ] (अदायः) अखण्ड, (उग्रः) प्रचण्ड, (शतमन्युः) सैकड़ों प्रकार क्रोधवाला, (दुश्च्यवनः) न हटनेवाला (पृतनाषाट्) सेनाओं का हरानेवाला, (अयोध्यः) अजेय (इन्द्रः) इन्द्र [महाप्रतापी सेनापति] (अस्माकम्) हमारी (सेनाः) सेनाओं को (युत्सु) युद्धों में (प्र) प्रयत्न से (अवतु) बचावे ॥७॥
भावार्थ - जो मनुष्य अपनी अचूक बुद्धि और श्रेष्ठ गुणों से शत्रुओं को हराकर प्रजा की रक्षा कर सके, लोग उसी को सेनापति बनावें ॥७॥
टिप्पणी -
यह मन्त्र कुछ भेद से ऋग्वेद में है−१०।१०३।७, यजु० १७।३९। और साम० उ० ९।३।३ ॥ ७−(अभि) सर्वतः (गोत्राणि) गुधृवीपचि०। उ० ४।१६७। गुङ् शब्दे-त्र प्रत्ययः। शत्रुकुलानि (सहसा) बलेन (गाहमानः) विलोडयन् (अदायः) दाप् लवने, दो अवखण्डने वा-घञ् युगागमः। अखण्डः (उग्रः) प्रचण्डः (शतमन्युः) शतधाकोपयुक्तः (इन्द्रः) परमैश्वर्यवान् सेनेशः (दुश्च्यवनः) छन्दसि गत्यर्थेभ्यः। पा० ३।३।१२९। दुर्+च्युङ् गतौ-युच्। दुर्निवार्यः (पृतनाषाट्) छन्दसि सहः। पा० ३।२।६३। पृतना+षह अभिभवे-ण्वि। सहेः साडः सः। पा० ८।३।५। इति मूर्धन्यादेशः। सेनानामभिभविता (अयोध्यः) योद्धुमशक्यः। अजेयः। अबाध्यः (अस्माकम्) (सेनाः) (अवतु) रक्षतु (प्र) प्रयत्नेन (युत्सु) युद्धेषु ॥