अथर्ववेद - काण्ड 19/ सूक्त 13/ मन्त्र 9
इन्द्र॑ एषां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑। दे॑वसे॒नाना॑मभिभञ्जती॒नां जय॑न्तीनां म॒रुतो॑ यन्तु॒ मध्ये॑ ॥
स्वर सहित पद पाठइन्द्रः॑। ए॒षा॒म्। ने॒ता। बृह॒स्पतिः॑। दक्षि॑णा। य॒ज्ञः। पु॒रः। ए॒तु॒। सोमः॑। दे॒व॒ऽसे॒नाना॑म्। अ॒भि॒ऽभ॒ञ्ज॒ती॒नाम्। जय॑न्तीनाम्। म॒रुतः॑। य॒न्तु॒। मध्ये॑ ॥१३.९॥
स्वर रहित मन्त्र
इन्द्र एषां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः। देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्तु मध्ये ॥
स्वर रहित पद पाठइन्द्रः। एषाम्। नेता। बृहस्पतिः। दक्षिणा। यज्ञः। पुरः। एतु। सोमः। देवऽसेनानाम्। अभिऽभञ्जतीनाम्। जयन्तीनाम्। मरुतः। यन्तु। मध्ये ॥१३.९॥
अथर्ववेद - काण्ड » 19; सूक्त » 13; मन्त्र » 9
विषय - सेनापति के कर्तव्य का उपदेश।
पदार्थ -
(इन्द्रः) इन्द्र [महाप्रतापी मुख्य सेनापति] (एषाम्) इन [वीरों] का (नेता) नेता [होवे], (बृहस्पतिः) बृहस्पति [बड़े अधिकारों का स्वामी सेनानायक] (दक्षिणा) दाहिनी ओर और (यज्ञः) पूजनीय, (सोमः) सोम [प्रेरक, उत्साहक सेनाधिकारी] (पुरः) आगे (एतु) चले। (मरुतः) मरुद्गण [शूरवीर पुरुष] (अभिभञ्जतीनाम्) कुचल डालती हुई, (जयन्तीनाम्) विजयिनी (देवसेनानाम्) विजय चाहनेवालों की सेनाओं के (मध्ये) बीच में (यन्तु) चलें ॥९॥
भावार्थ - व्यूहरचना में अपनी-अपनी सेना लेकर मुख्य सेनापति की दाहिनी ओर को बृहस्पति नाम सेनाधिकारी हो, सोम नाम सेनाध्यक्ष सबसे आगे और अन्य मरुद्गण शूरवीर योद्धा बीच में रहे। इसी प्रकार चक्रव्यूह, पद्मव्यूह आदि अनेक व्यूहरचनाओं से शत्रुओं को जीतें ॥९॥
टिप्पणी -
यह मन्त्र कुछ भेद से ऋग्वेद में है−१०।१०३।८, यजु०१७।४० और साम०, उ०९।३।३॥९−(इन्द्रः) परमैश्वर्ययुक्तो मुख्यसेनापतिः (एषाम्) वीराणाम् (नेता) नायकः (बृहस्पतिः) बृहतामधिकाराणां रक्षकः सेनानायकः (दक्षिणा) दक्षिण-आच्। दक्षिणाहस्तदिशायाम् (यज्ञः) पूजनीयः (पुरः) अग्रे (एतु) गच्छतु (सोमः) प्रेरकाः सेनाध्यक्षः (देवसेनानाम्) विजिगीषूणां सेनानाम् (अभिभञ्जतीनाम्) सर्वतो मर्दयन्तीनाम् (जयन्तीनाम्) तॄभूवहिवसि०। उ०३।१२८। जि जये-झच्, ङीष् गौरादित्वात्। विजयिनीनाम्, (मरुतः) अ०१।२०।१। मृग्रोरुतिः। उ०१।९४। मृङ्, प्राणत्यागे-उति। मारयन्ति शत्रून् ये शूरपुरुषाः (यन्तु) गच्छन्तु (मध्ये)॥