अथर्ववेद - काण्ड 2/ सूक्त 13/ मन्त्र 3
सूक्त - अथर्वा
देवता - बृहस्पतिः
छन्दः - त्रिष्टुप्
सूक्तम् - दीर्घायुप्राप्ति सूक्त
परी॒दं वासो॑ अधिथाः स्व॒स्तयेऽभू॑र्गृष्टी॒नाम॑भिशस्ति॒पा उ॑। श॒तं च॒ जीव॑ श॒रदः॑ पुरू॒ची रा॒यश्च॒ पोष॑मुप॒संव्य॑यस्व ॥
स्वर सहित पद पाठपरि॑ । इ॒दम् । वास॑: । अ॒धि॒था॒: । स्व॒स्तये॑ । अभू॑: । गृ॒ष्टी॒नाम् । अ॒भि॒श॒स्ति॒ऽपा: । ऊं॒ इति॑ । श॒तम् । च॒ । जीव॑ । श॒रद॑: । पु॒रू॒ची: । रा॒य: । च॒ । पोष॑म् । उ॒प॒ऽसंव्य॑यस्व ॥१३.३॥
स्वर रहित मन्त्र
परीदं वासो अधिथाः स्वस्तयेऽभूर्गृष्टीनामभिशस्तिपा उ। शतं च जीव शरदः पुरूची रायश्च पोषमुपसंव्ययस्व ॥
स्वर रहित पद पाठपरि । इदम् । वास: । अधिथा: । स्वस्तये । अभू: । गृष्टीनाम् । अभिशस्तिऽपा: । ऊं इति । शतम् । च । जीव । शरद: । पुरूची: । राय: । च । पोषम् । उपऽसंव्ययस्व ॥१३.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 13; मन्त्र » 3
विषय - ब्रह्मचारी के समावर्त्तन, विद्यासमाप्ति पर वस्त्र आदि के लिये उपदेश।
पदार्थ -
[हे ब्रह्मचारिन् !] (इदम्) इस (वासः) वस्त्र को (स्वस्तये) आनन्द बढ़ाने के लिये (परि+अधिथाः) तूने धारण किया है और (गृष्टीनाम्) ग्रहणीया गौओं की (अभिशस्तिपाः) हिंसा से रक्षा करनेवाला (उ) अवश्य (अभूः) तू हुआ है। (च) निश्चय करके (पुरूचीः) बहुत पदार्थों से व्याप्त (शतम्) सौ (शरदः) शरद् ऋतुओं तक (जीव) तू जीवित रह, (च) और (रायः) धन की (पोषम्) पुष्टि [वृद्धि] को (उप–सं–व्ययस्व) अपने सब ओर धारण कर ॥३॥
भावार्थ - विद्वान् लोग ब्रह्मचारी को विदित कर दें कि यह उसकी विद्या का सन्मान इसलिये किया गया है कि संसार में गौ आदि उपकारी पदार्थों और विद्या धन और सुवर्ण आदि धन की वृद्धि करके कीर्त्तियुक्त जीवन व्यतीत करे ॥३॥ यह मन्त्र कुछ भेद से अथर्ववेद १९।२४।६। में है ॥
टिप्पणी -
३–इदम्। अ० २।१।१। पुरोवर्त्ति। वासः। म० २। वस्त्रम्। परि+अधिथाः। स्थाघ्वोरिच्च। पा० १।२।१७। इति धाञो लुङि इकारोऽन्तादेशः, सिच्च किद्वत्। ह्रस्वादङ्गात्। पा० ८।२।२७। इति सिज्लोपः। परिहितवानसि। प्राप्तवानसि। स्वस्तये। अ० १।३०।२। सु+अस सत्तायाम्–ति प्रत्ययः। क्षेमाय। अभूः। भू–लुङ्। त्वं वर्त्तमानोऽभूः। गृष्टीनाम्। ग्रह उपादाने–क्तिच्। पृषोदरादित्वात् साधुः। ग्राह्यानां गवाम्। अभिशस्तिपाः। अभि–शंसु स्तुतौ, हिंसायां च–क्तिन्। पा रक्षणे–विच्। अभिशस्तिः। अभितो विशसनं हिंसा, तन्निमित्ताद् भयात् पालकः–इति सायणः। हिंसाभयाद् रक्षकः। शतम्। बहुनाम–निघ० ३।१। बह्वीः। जीव। जीव प्राणे। प्राणान् धारय। शरदः। अ० १।१०।२। ऋतुविशेषान्। संवत्सरान्। पुरुचीः। ऋत्विग्दधृक्०। पा० ३।२।५९। इति पुरु+अञ्चू गतिपूजनयोः–क्विन्। अनिदितां हल उपधायाः क्ङिति। पा० ६।४।२४। इति नलोपः। उगितश्च। पा० ४।१।६। अत्र वार्त्तिकम्। अञ्चतेश्चोपसंख्यानम्। इति ङीप्। बहुविधान् पदार्थान् व्याप्नुवतीः। रायः। रै–ङस् विभक्तिः। धनस्य। पोषम्। पुष्लृ पोषणे–घञ्। पुष्टिम्। समृद्धिम्। उप–सम्–व्ययस्व। व्येञ् आच्छादने। परिधत्स्व ॥