अथर्ववेद - काण्ड 2/ सूक्त 13/ मन्त्र 4
सूक्त - अथर्वा
देवता - आयुः
छन्दः - अनुष्टुप्
सूक्तम् - दीर्घायु प्राप्ति सूक्त
एह्यश्मा॑न॒मा ति॒ष्ठाश्मा॑ भवतु ते त॒नूः। कृ॒ण्वन्तु॒ विश्वे॑ दे॒वा आयु॑ष्टे श॒रदः॑ श॒तम् ॥
स्वर सहित पद पाठआ । इ॒हि॒ । अश्मा॑नम् । आ । ति॒ष्ठ॒ । अश्मा॑ । भ॒व॒तु॒ । ते॒ । त॒नू: । कृ॒ण्वन्तु॑ । विश्वे॑ । दे॒वा: । आयु॑: । ते॒ । श॒रद॑: । श॒तम् ॥१३.४॥
स्वर रहित मन्त्र
एह्यश्मानमा तिष्ठाश्मा भवतु ते तनूः। कृण्वन्तु विश्वे देवा आयुष्टे शरदः शतम् ॥
स्वर रहित पद पाठआ । इहि । अश्मानम् । आ । तिष्ठ । अश्मा । भवतु । ते । तनू: । कृण्वन्तु । विश्वे । देवा: । आयु: । ते । शरद: । शतम् ॥१३.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 13; मन्त्र » 4
विषय - ब्रह्मचारी के समावर्त्तन, विद्यासमाप्ति पर वस्त्र आदि के लिये उपदेश।
पदार्थ -
[हे ब्रह्मचारिन्] (एहि=आ+इहि) तू आ, (अश्मानम्) इस शिला पर (आ+तिष्ठ) चढ़, (ते) तेरा (तनूः) तन [शरीर] (अश्मा) शिला [शिला जैसा दृढ़] (भवतु) होवे। (विश्वे) सब (देवाः) उत्तम गुणवाले [पुरुष और पदार्थ] (ते) तेरी (आयुः) आयु को (शतम्) सौ (शरदः) शरद् ऋतुओं तक (कृण्वन्तु) [दीर्घ] करें ॥४॥
भावार्थ - ब्रह्मचारी को शिक्षा दें कि वह यथानियम पथ्यसेवन, व्यायाम, ब्रह्मचर्य और पौरुष करके अपने शरीर को दृढ़ और स्वस्थ रक्खे और विद्वानों के मेल और उत्तम पदार्थों के सेवन से पूर्ण आयु भोगकर संसार में उपकार करे ॥४॥ अथर्ववेद १।२।२। में आया है “(अश्मानं तन्वं कृधि) शरीर को पत्थर सा दृढ़ बना”॥
टिप्पणी -
४–आ+इहि। आगच्छ। अश्मानम्। अ० १।२।२। प्रस्तरम्। अश्मा। पाषाणशिला। पाषाणवद्दृढा। आ+तिष्ठ। अधितिष्ठ। आरूढो भव। तनूः। तनु विस्तारे–ऊ। शरीरम्। कृण्वन्तु। कुर्वन्तु। विश्वे। सर्वे। देवाः। दिव्यगुणाः पुरुषाः पदार्था वा। आयुः। म० २। जीवनम्। ते। तव। युष्मत्तत्ततक्षुष्वन्तःपादम्। पा० ८।३।१०३। इति सकारस्य षत्वम्। शरदः। शरदृतून्। संवत्सरान्। शतम्। बह्वीः। बहुसंवत्सरान् ॥