Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 118/ मन्त्र 2
पौ॒रो अश्व॑स्य पुरु॒कृद्गवा॑म॒स्युत्सो॑ देव हिर॒ण्ययः॑। नकि॒र्हि दानं॑ परि॒मर्धि॑ष॒त्त्वे यद्य॒द्यामि॒ तदा भ॑र ॥
स्वर सहित पद पाठपौ॒र: । अश्व॑स्य । पु॒रु॒ऽकृत् । गवा॑म् । अ॒सि॒ । उत्स॑: । दे॒व॒ । हि॒र॒ण्यय॑: ॥ नकि॑: । हि । दान॑म् । प॒रि॒ऽमर्धि॑षत् । त्वे इति॑ । यत्ऽय॑त् । यामि॑ । तत् । आ । भ॒र॒ ॥११८.२॥
स्वर रहित मन्त्र
पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः। नकिर्हि दानं परिमर्धिषत्त्वे यद्यद्यामि तदा भर ॥
स्वर रहित पद पाठपौर: । अश्वस्य । पुरुऽकृत् । गवाम् । असि । उत्स: । देव । हिरण्यय: ॥ नकि: । हि । दानम् । परिऽमर्धिषत् । त्वे इति । यत्ऽयत् । यामि । तत् । आ । भर ॥११८.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 118; मन्त्र » 2
विषय - परमेश्वर की उपासना का उपदेश।
पदार्थ -
(देव) हे देव ! [कामनायोग्य परमेश्वर] तू (अश्वस्य) घोड़ों का (पौरः) भरपूर करनेवाला, (गवाम्) गौओं का (पुरुकृत्) बहुत करनेवाला, (हिरण्ययः) तेजोमय और (उत्सः) जल के स्रोत [कुएँ के समान उपकारी] (असि) है। (हि) क्योंकि (त्वे) तेरे (दानम्) दान को (नकिः) कोई भी नहीं (परिमर्धिषत्) नाश कर सकता, (यद्यत्) जो-जो (यामि) माँगता हूँ, (तत्) वह-वह (आ भर) भरपूर कर ॥२॥
भावार्थ - मनुष्य परमेश्वर की सृष्टि में सब पदार्थों से उपकार लेकर सदा आनन्द पावे ॥२॥
टिप्पणी -
२−(पौरः) पूर-अण् स्वार्थे। पूरः। पूरकः। पूरयिता (अश्वस्य) अश्वसमूहस्य (पुरुकृत्) बहुकर्ता (गवाम्) धेनूनाम् (असि) (उत्सः) कूपतुल्य उपकारकः (देव) कमनीय परमात्मन् (हिरण्ययः) तेजोमयः (नकिः) न कश्चिदपि (हि) यतः (दानम्) (परिमर्धिषत्) मृध मृधु हिंसायाम् आर्द्रीभावे च-लेट्। नाशयेत् (त्वे) विभक्तेः शे। तव (यद्यत्) वस्तु (यामि) याचे (तत्) (आ) समन्तात् (भर) धर ॥