अथर्ववेद - काण्ड 20/ सूक्त 130/ मन्त्र 8
सूक्त -
देवता - प्रजापतिः
छन्दः - प्राजापत्या गायत्री
सूक्तम् - कुन्ताप सूक्त
अकु॑प्यन्तः॒ कुपा॑यकुः ॥
स्वर सहित पद पाठअकु॑प्यन्त॒: । कुपा॑यकु: ॥१३०.८॥
स्वर रहित मन्त्र
अकुप्यन्तः कुपायकुः ॥
स्वर रहित पद पाठअकुप्यन्त: । कुपायकु: ॥१३०.८॥
अथर्ववेद - काण्ड » 20; सूक्त » 130; मन्त्र » 8
विषय - मनुष्य के लिये पुरुषार्थ का उपदेश।
पदार्थ -
(अकुप्यन्तः) कोप नहीं करनेवाला, (कुपायकुः) पृथिवी की रक्षा करनेवाला ॥८॥
भावार्थ - मनुष्य शरीर और आत्मा से बलवान् होकर भूमि की रक्षा और विद्या की बढ़ती करें ॥७-१०॥
टिप्पणी -
८−(अकुप्यन्तः) जॄविशिभ्यां झच् उ० ३।१२६। कुप क्रोधे-झच्, अत्र कित् यकारश्च। क्रोधरहितः (कुपायकुः) कठिकुषिभ्यां काकुः। उ० ३।७७। काकुरेव ककुः। कु+पा रक्षणे-ककु, यकारश्च। कुं भूमिं पातीति सः। पृथिवीपालः ॥