अथर्ववेद - काण्ड 20/ सूक्त 134/ मन्त्र 5
सूक्त -
देवता - प्रजापतिः
छन्दः - निचृत्साम्नी पङ्क्तिः
सूक्तम् - कुन्ताप सूक्त
इ॒हेत्थ प्रागपा॒गुद॑ग॒धरा॒गास्ते॑ लाहणि॒ लीशा॑थी ॥
स्वर सहित पद पाठइ॒ह । इत्थ॑ । प्राक् । अपा॒क् । उद॑क् । अ॒ध॒राक् । आष्टे॑ । लाहणि॒ । लीशा॑थी ॥१३४.५॥
स्वर रहित मन्त्र
इहेत्थ प्रागपागुदगधरागास्ते लाहणि लीशाथी ॥
स्वर रहित पद पाठइह । इत्थ । प्राक् । अपाक् । उदक् । अधराक् । आष्टे । लाहणि । लीशाथी ॥१३४.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 134; मन्त्र » 5
विषय - बुद्धि बढ़ाने का उपदेश।
पदार्थ -
(इह) यहाँ (इत्थ) इस प्रकार ........... [म० १]−(लाहणि) प्रेरक बुद्धि (लीशाथी) चलती हुई (आष्टे) फैलती हुई ॥॥
भावार्थ - सब विद्वान् अपनी बुद्धि को सब ओर चलाकर संसार में विचरें ॥॥
टिप्पणी -
−(आष्टे) अशू व्याप्तौ। व्याप्यते (लाहणि) अर्त्तिसृधृ०। उ० २।१०२। लाभ प्रेरणे−अनि, भस्य हः। विभक्तेर्लुक्। प्रेरिका शक्तिः। तीक्ष्णा बुद्धिः (लीशाथी) रुवदिभ्यां डित्। उ० ३।११। लिश गतौ, अल्पीभावे च−अथ प्रत्ययः, ङीप्, पृषोदरादिरूपम्। गमनशीला सती ॥