अथर्ववेद - काण्ड 20/ सूक्त 134/ मन्त्र 2
इ॒हेत्थ प्रागपा॒गुद॑ग॒धरा॑ग्व॒त्साः पुरु॑षन्त आसते ॥
स्वर सहित पद पाठइ॒ह । इत्थ॑ । प्राक् । अपा॒क् । उद॑क् । अ॒ध॒राक् । व॒त्सा: । पुरु॑षन्त । आसते ॥१३४.२॥
स्वर रहित मन्त्र
इहेत्थ प्रागपागुदगधराग्वत्साः पुरुषन्त आसते ॥
स्वर रहित पद पाठइह । इत्थ । प्राक् । अपाक् । उदक् । अधराक् । वत्सा: । पुरुषन्त । आसते ॥१३४.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 134; मन्त्र » 2
विषय - बुद्धि बढ़ाने का उपदेश।
पदार्थ -
(इह) यहाँ (इत्थ) इस प्रकार ............ [म० १]−(वत्साः) प्यारे बच्चे (पुरुषन्तः) पुरुष होते हुए (आसते) ठहरते हैं ॥२॥
भावार्थ - सब स्थान और सब काल में मनुष्य पुरुषार्थ करें ॥२॥
टिप्पणी -
२−(वत्साः) प्रियशिशवः (पुरुषन्तः) पुरुषा भवन्तः (आसते) तिष्ठन्ति ॥