अथर्ववेद - काण्ड 20/ सूक्त 142/ मन्त्र 6
यन्नू॒नं धी॒भिर॑श्विना पि॒तुर्योना॑ नि॒षीद॑थः। यद्वा॑ सु॒म्नेभि॑रुक्थ्या ॥
स्वर सहित पद पाठयत् । नू॒नम् । धी॒भि: । अ॒श्वि॒ना॒ । पि॒तु: । योना॑ । नि॒ऽसीद॑थ: ॥ यत् । वा॒ । सु॒म्नेभि॑: । उ॒क्थ्या॒ ॥१४२.६॥
स्वर रहित मन्त्र
यन्नूनं धीभिरश्विना पितुर्योना निषीदथः। यद्वा सुम्नेभिरुक्थ्या ॥
स्वर रहित पद पाठयत् । नूनम् । धीभि: । अश्विना । पितु: । योना । निऽसीदथ: ॥ यत् । वा । सुम्नेभि: । उक्थ्या ॥१४२.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 142; मन्त्र » 6
विषय - दिन और राति के उत्तम प्रयोग का उपदेश।
पदार्थ -
(यत्) क्योंकि (नूनम्) अवश्य, (उक्थ्या) हे बड़ाई योग्य (अश्विना) दोनों अश्वी [व्यापक दिन-राति] (धीभिः) कर्मों के साथ, (वा) और (यत्) क्योंकि (सुम्नेभिः) अनेक सुखों के साथ (पितुः) पालन करनेवाले पुरुष के (योना) घर में (निषीदथः) दोनों बैठते हो ॥६॥
भावार्थ - मनुष्य दिन-राति तत्त्व का ग्रहण करके यशस्वी, बलवान् और कार्यकुशल होवें ॥४-६॥
टिप्पणी -
६−(यत्) यतः (नूनम्) अवश्यम् (धीभिः) कर्मभिः-निघ० २।१। (अश्विना) हे व्यापकौ। अहोरात्रौ (पितुः) पालनकर्तुः पुरुषस्य (योना) योनौ। गृहे (निषीदथः) उपविशथः। निवसथः (यत्) यतः (वा) समुच्चये (सुम्नेभिः) सुम्नैः। अनेकसुखैः (उक्थ्या) हे उक्थ्यौ। प्रशस्यौ ॥