अथर्ववेद - काण्ड 20/ सूक्त 74/ मन्त्र 6
पता॑ति कुण्डृ॒णाच्या॑ दू॒रं वातो॒ वना॒दधि॑। आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
स्वर सहित पद पाठपता॑ति । कु॒ण्डृ॒णाच्या॑ । दू॒रम् । वात॑: । वना॑त् । अधि॑ । आ । तु । न॒: । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥७४.६॥
स्वर रहित मन्त्र
पताति कुण्डृणाच्या दूरं वातो वनादधि। आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥
स्वर रहित पद पाठपताति । कुण्डृणाच्या । दूरम् । वात: । वनात् । अधि । आ । तु । न: । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥७४.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 74; मन्त्र » 6
विषय - राजा और प्रजा के धर्म का उपदेश।
पदार्थ -
(कुण्डृणाच्या) रक्षा पहुँचानेवाली क्रिया के साथ (दूरम्) दूर तक (वनात् अधि) वन [उपवन वाटिका आदि] के ऊपर होता हुआ (वातः) पवन (पताति) चला करे। (तुविमघ) हे महाधनी (इन्द्र) इन्द्र ..... [मन्त्र १] ॥६॥
भावार्थ - राजा वन, उपवन, वाटिका आदि से प्रजा का स्वास्थ्य बढ़ावे ॥६॥
टिप्पणी -
६−(पताति) लेटि आडागमः। गच्छेत्। वहेत् (कुण्डृणाच्या) दिवेर्ऋ। उ० २।९९। कुडि दाहे वैकल्ये रक्षणे च-ऋप्रत्ययः। कर्मण्यण्। पा० ३।२।१। कुण्डृ+णक्ष गतौ-अण् ङीप्, क्षकारस्य चकारः। रक्षाप्रापिकया क्रियया (दूरम्) विप्रकृष्टदेशम् (वातः) वायुः (वनात्) वृक्षसमूहात् (अधि) उपरि गच्छन्। अन्यद् गतम् ॥