Loading...
अथर्ववेद > काण्ड 3 > सूक्त 20

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 20/ मन्त्र 8
    सूक्त - वसिष्ठः देवता - विश्वा भुवनानि छन्दः - विराड्जगती सूक्तम् - रयिसंवर्धन सूक्त

    वाज॑स्य॒ नु प्र॑स॒वे सं ब॑भूविमे॒मा च॒ विश्वा॒ भुव॑नानि अ॒न्तः। उ॒तादि॑त्सन्तं दापयतु प्रजा॒नन्र॒यिं च॑ नः॒ सर्व॑वीरं॒ नि य॑च्छ ॥

    स्वर सहित पद पाठ

    वाज॑स्य । नु । प्र॒ऽस॒वे । सम् । ब॒भू॒वि॒म॒ । इ॒मा । च॒ । विश्वा॑ । भुव॑नानि । अ॒न्त: । उ॒त । अदि॑त्सन्तम् । दा॒प॒य॒तु॒ । प्र॒ऽजा॒नन् । र॒यिम् । च॒ । न॒: । सर्व॑ऽवीरम् । नि । य॒च्छ॒ ॥२०.८॥


    स्वर रहित मन्त्र

    वाजस्य नु प्रसवे सं बभूविमेमा च विश्वा भुवनानि अन्तः। उतादित्सन्तं दापयतु प्रजानन्रयिं च नः सर्ववीरं नि यच्छ ॥

    स्वर रहित पद पाठ

    वाजस्य । नु । प्रऽसवे । सम् । बभूविम । इमा । च । विश्वा । भुवनानि । अन्त: । उत । अदित्सन्तम् । दापयतु । प्रऽजानन् । रयिम् । च । न: । सर्वऽवीरम् । नि । यच्छ ॥२०.८॥

    अथर्ववेद - काण्ड » 3; सूक्त » 20; मन्त्र » 8

    पदार्थ -
    (वाजस्य) बल के (प्रसवे) उत्पत्ति में (नु) ही (संबभूविम) हम समर्थ हुए हैं, (च) और (इमा=इमानि) यह (विश्वा=विश्वानि) सब (भुवनानि) लोक (अन्तः) [उसीके] भीतर हैं, (प्रजानन्) ज्ञानवान् ईश्वर (अदित्सन्तम्) देने की इच्छा न करनेवाले से (उत) भी (दापयतु) दिलावे। (च) और [हे ईश्वर] (नः) हमें (सर्ववीरम्) सर्ववीरों से युक्त (रयिम्) धन (नि) नित्य (यच्छ) दे ॥८॥

    भावार्थ - सब चराचर जगत् अन्न के आश्रित ठहरा है। सर्वज्ञ परमेश्वर अदानी पुरुषों को भी सुपात्रों के लिये दान शक्ति देवे, और हमें और हमारे वीरों को धनी बनावे ॥८॥ यह मन्त्र कुछ भेद से यजुर्वेद १९।२५ वा २४ में है ॥

    इस भाष्य को एडिट करें
    Top