अथर्ववेद - काण्ड 3/ सूक्त 25/ मन्त्र 2
सूक्त - भृगुः
देवता - मित्रावरुणौ, कामबाणः
छन्दः - अनुष्टुप्
सूक्तम् - कामबाण सूक्त
आ॒धीप॑र्णां॒ काम॑शल्या॒मिषुं॑ संक॒ल्पकु॑ल्मलाम्। तां सुसं॑नतां कृ॒त्वा कामो॑ विध्यतु त्वा हृ॒दि ॥
स्वर सहित पद पाठआ॒धीऽप॑र्णाम् । काम॑ऽशल्याम् । इषु॑म् । सं॒क॒ल्पऽकु॑ल्मलाम् । ताम् । सुऽसं॑नताम् । कृ॒त्वा । काम॑: । वि॒ध्य॒तु॒ । त्वा॒ । हृ॒दि ॥२५.२॥
स्वर रहित मन्त्र
आधीपर्णां कामशल्यामिषुं संकल्पकुल्मलाम्। तां सुसंनतां कृत्वा कामो विध्यतु त्वा हृदि ॥
स्वर रहित पद पाठआधीऽपर्णाम् । कामऽशल्याम् । इषुम् । संकल्पऽकुल्मलाम् । ताम् । सुऽसंनताम् । कृत्वा । काम: । विध्यतु । त्वा । हृदि ॥२५.२॥
अथर्ववेद - काण्ड » 3; सूक्त » 25; मन्त्र » 2
विषय - अविद्या के नाश से विद्या की प्राप्ति का उपदेश।
पदार्थ -
(आधीपर्णाम्) अधिष्ठान वा प्रतिष्ठा के पंखवाले, (कामशल्याम्) वीर्य [तपोबल] की अणिवाले (संकल्पकुल्मलाम्) संकल्प के दंड छिद्रवाले (ताम्) उस [प्रसिद्ध, बुद्धि रूपी] (इषुम्) तीर को (सुसंनताम्) ठीक-२ लक्ष्य पर सीधा (कृत्वा) करके (कामः) सुन्दर मनोरथ (त्वा) तुझ [अविद्या] को (हृदि) हृदय में (विध्यतु) बेधे ॥२॥
भावार्थ - ब्रह्मचारी योगी बुद्धि बल से अविद्या को हटाकर प्रतिष्ठावान् बलवान्, और सत्यसंकल्पी होता है ॥२॥ मुण्डकोपनिषद् का वचन है−प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते। अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ मुण्ड० उ० २।२।४ ॥ (प्रणवः) (धनुः) धनुष् (आत्मा हि) आत्मा ही (शरः) तीर, और (ब्रह्म) ब्रह्म (तल्लक्ष्यम्) उसका लक्ष्य (उच्यते) कहा जाता है, (अप्रमत्तेन) अप्रमत्त, अति सावधान मनुष्य (वेद्धव्यम्) बेधे, और वह (शरवत्) तीर के समान (तन्मयः) उसमें लय (भवेत्) हो जावे ॥
टिप्पणी -
२−(आधीपर्णाम्) आ+डुधाञ् धारणपोषणयोः-कि, ङीप्। धापॄवस्यज्यतिभ्यो नः। उ० ३।६। इति पॄ पालनपूरणयोः-न। आधी अधिष्ठानं प्रतिष्ठा पर्णं पत्रमिव यस्यास्तां तथाविधाम्। (कामशल्याम्) शल्यः। अ० २।३०।३। कामं वीर्यं तपोबलं शल्यो बाणाप्रभाग इव यस्यास्तां तथोक्तान् (इषुम्) तीरम्। (संकल्पकुल्मलाम्) सम्+कृपू सामर्थ्ये-घञ्, रस्य लः। कुल्मलम्। अ० २।३०।३। संकल्पो दृढविचारः कुल्मलं बाणदण्डछिद्रमिव यस्यास्तां तथोक्ताम्। (ताम्) प्रसिद्धाम्। (सुसंनताम्) सु+सम्+णम नतौ।–क्त। सुष्ठु सम्यङ् नतां लक्ष्यीकृताम्। (कृत्वा) विधाय (कामः) कमु-घञ्। सुमनोरथः, यथा धर्मार्थकाममोक्षः। (विध्यतु) म० १। ताडयतु (त्वा) त्वां विद्याम् (हृदि) हृदये ॥