अथर्ववेद - काण्ड 3/ सूक्त 29/ मन्त्र 8
भूमि॑ष्ट्वा॒ प्रति॑ गृह्णात्व॒न्तरि॑क्षमि॒दं म॒हत्। माहं प्रा॒णेन॒ मात्मना॒ मा प्र॒जया॑ प्रति॒गृह्य॒ वि रा॑धिषि ॥
स्वर सहित पद पाठभूमि॑: । त्वा॒ । प्रति॑ । गृ॒ह्णा॒तु॒ । अ॒न्तरि॑क्षम् । इ॒दम् । म॒हत् । मा । अ॒हम् । प्रा॒णेन॑ । मा । आ॒त्मना॑ । मा । प्र॒ऽजया॑ । प्र॒ति॒ऽगृह्य॑ । वि । रा॒धि॒षि॒ ॥२९.८॥
स्वर रहित मन्त्र
भूमिष्ट्वा प्रति गृह्णात्वन्तरिक्षमिदं महत्। माहं प्राणेन मात्मना मा प्रजया प्रतिगृह्य वि राधिषि ॥
स्वर रहित पद पाठभूमि: । त्वा । प्रति । गृह्णातु । अन्तरिक्षम् । इदम् । महत् । मा । अहम् । प्राणेन । मा । आत्मना । मा । प्रऽजया । प्रतिऽगृह्य । वि । राधिषि ॥२९.८॥
अथर्ववेद - काण्ड » 3; सूक्त » 29; मन्त्र » 8
विषय - मनुष्य परमेश्वर की भक्ति से सुख पाता है।
पदार्थ -
(हे) काम (भूमिः) भूमि और (इदम्) यह (महत्) बड़ा (अन्तरिक्षम्) अन्तरिक्ष भी (त्वा) तुझको (प्रति गृह्णातु) स्वीकार करे। (अहम्) मैं जीव, (प्रतिगृह्य) पाकर, (मा) न (प्राणेन) प्राण [शरीर बल] से, (मा) न (आत्मना) आत्मबल से, और (मा) न (प्रजया) प्रजा से, (वि राधिषि) अलग हो जाऊँ ॥८॥
भावार्थ - पुरुषार्थी मनुष्य सत्य कामना से भूमि और आकाश का राज्य हस्तगत कर लेता है, और शारीरिक, आत्मिक और सामाजिक बल दृढ़ करके संसार में सुखी रहता है ॥८॥
टिप्पणी -
८−(भूमिः) भूमिस्थपदार्थाः, इत्यर्थं (त्वा) कामम् (प्रतिगृह्णातु) अङ्गीकरोतु (अन्तरिक्षम्) अन्तरिक्षस्थपदार्थाः। (मा) निषेधे (प्राणेन) मुखनासिकाभ्यां संचरता जीवस्थितिलिङ्गेन वायुना, शारीरिकबलेन। (आत्मना) आत्मिकबलेन। (प्रजया) सामाजिकबलेन। (मा+वि+राधिषि) अ० १।१।४। अहं विराद्धो वर्जितो वियुक्तो मा भूवम् ॥