अथर्ववेद - काण्ड 3/ सूक्त 31/ मन्त्र 2
व्यार्त्या॒ पव॑मानो॒ वि श॒क्रः पा॑पकृ॒त्यया॑। व्यहं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥
स्वर सहित पद पाठवि । आर्त्या॑ । पव॑मान: । वि । श॒क्र: । पा॒प॒ऽकृ॒त्यया॑ । वि । अ॒हम् । सर्वे॑ण । पा॒प्मना॑ । वि । यक्ष्मे॑ण । सम् । आयु॑षा ॥३१.२॥
स्वर रहित मन्त्र
व्यार्त्या पवमानो वि शक्रः पापकृत्यया। व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥
स्वर रहित पद पाठवि । आर्त्या । पवमान: । वि । शक्र: । पापऽकृत्यया । वि । अहम् । सर्वेण । पाप्मना । वि । यक्ष्मेण । सम् । आयुषा ॥३१.२॥
अथर्ववेद - काण्ड » 3; सूक्त » 31; मन्त्र » 2
विषय - आयु बढ़ाने का उपदेश।
पदार्थ -
(पवमानः) शोधन करनेवाला पुरुष (आर्त्या) पीड़ा से (वि) अलग, और (शक्रः) शक्तिमान् पुरुष (पापकृत्यया) पाप क्रिया से (वि=वि वर्तताम्) अलग रहे। (अहम्) मैं (सर्वेण पाप्मना) सब पाप कर्म से... [म० १] ॥२॥
भावार्थ - मनुष्य शुद्ध आचरण से सामाजिक आत्मिक और शारीरिक पीड़ा मिटावे और बलवान् होकर पाप को हटावे ॥२॥
टिप्पणी -
२−(वि) विवर्तताम्। वियुक्तो भवतु। (आर्त्या) आङ्+ऋ हिंसने-क्तिन्। पीडया। रोगेन। (पवमानः) पूङ्यजोः शानन्। पा० ३।२।१८। इति पूञ् शोधने-शानन्। आने मुक्। पा० ७।२।८२। इति मुक्। संशोधकः (शक्रः) अ० २।५।४। शक्तः। इन्द्रः। (पापकृत्यया) पापम् इति व्याख्यातम्-अ० २।१२।५। कृञः श च। पा० ३।३।१०। इति डुकृञ् करणे, यद्वा, कृञ् हिंसायाम्-क्यप्, तुक्। पापक्रियया महाहिंसया। अन्यद् गतम्-म० १ ॥