अथर्ववेद - काण्ड 4/ सूक्त 37/ मन्त्र 8
सूक्त - बादरायणिः
देवता - अजशृङ्ग्योषधिः
छन्दः - अनुष्टुप्
सूक्तम् - कृमिनाशक सूक्त
भी॒मा इन्द्र॑स्य हे॒तयः॑ श॒तं ऋ॒ष्टीर॑य॒स्मयीः॑। ताभि॑र्हविर॒दान्ग॑न्ध॒र्वान॑वका॒दान्व्यृ॑षतु ॥
स्वर सहित पद पाठभी॒मा: । इन्द्र॑स्य । हे॒तय॑: । श॒तम् । ऋ॒ष्टी: । अ॒य॒स्मयी॑: । ताभि॑: । ह॒वि॒:ऽअ॒दान् । ग॒न्ध॒र्वान् । अ॒व॒का॒ऽअ॒दान् । वि । ऋ॒ष॒तु॒ ॥३७.८॥
स्वर रहित मन्त्र
भीमा इन्द्रस्य हेतयः शतं ऋष्टीरयस्मयीः। ताभिर्हविरदान्गन्धर्वानवकादान्व्यृषतु ॥
स्वर रहित पद पाठभीमा: । इन्द्रस्य । हेतय: । शतम् । ऋष्टी: । अयस्मयी: । ताभि: । हवि:ऽअदान् । गन्धर्वान् । अवकाऽअदान् । वि । ऋषतु ॥३७.८॥
अथर्ववेद - काण्ड » 4; सूक्त » 37; मन्त्र » 8
विषय - गन्धर्व और अप्सराओं के गुणों का उपदेश।
पदार्थ -
(इन्द्रस्य) परमेश्वर की (शतम्) सौ (हेतयः) हनन शक्तियाँ (अयस्मयीः) लोह की बनी हुई (ऋष्टीः) खड्गों के समान (भीमाः) भयानक हैं। (ताभिः) उनके साथ [दुष्ट दमन के लिये] (हविरदान्) ग्राह्य अन्न के भोजन करनेवाले (अवकादान्) हिंसाओं के नाश करनेवाले, (गन्धर्वान्) वेदवाणी और पृथिवी के धारण करनेवाले पुरुषों को [वह परमेश्वर] (वि ऋषतु) व्याप्त होवे ॥८॥
भावार्थ - परमेश्वर दुराचारियों को अनेक प्रकार से दण्ड देकर सत्पुरुषों की रक्षा करता है ॥८॥
टिप्पणी -
८−(भीमाः) अ० ३।२५।१। भयंकराः (इन्द्रस्य) परमेश्वरस्य (हेतयः) अ० १।१३।३। हननशक्त्यः (शतम्) बहु-निघ० ३।१। (ऋष्टीः) ऋषी गतौ-क्तिच् क्तिन् वा। ऋष्टयः। खड्गा यथा (अयस्मयीः) सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति इण् गतौ-असुन्। अयस्मय्यः लौहे निर्मिताः (ताभिः) (हविरदान्) हविः+अद भक्षणे पचाद्यच्। ग्राह्यान्नभोक्तॄन् (गन्धर्वान्) म० २। वेदवाक्यादिधारकान (अवकादान्) कृञादिभ्यः उ० ५।३५। इति अव रक्षणगतिहिंसादिषु−वुन्। टाप्+अद-अच्। हिंसानां भक्षकान् नाशकान् (वि ऋषतु) व्याप्नोतु ॥