Loading...
अथर्ववेद > काण्ड 4 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 6/ मन्त्र 7
    सूक्त - गरुत्मान् देवता - विषम् छन्दः - अनुष्टुप् सूक्तम् - विषघ्न सूक्त

    ये अपी॑ष॒न्ये अदि॑ह॒न्य आस्य॒न्ये अ॒वासृ॑जन्। सर्वे॑ ते॒ वध्र॑यः कृ॒ता वध्रि॑र्विषगि॒रिः कृ॒तः ॥

    स्वर सहित पद पाठ

    ये । अपी॑षन् । ये । अदि॑हन् । ये । आस्य॑न् । ये । अ॒व॒ऽअसृ॑जन् । सर्वे॑ । ते । वध्र॑य: । कृ॒ता: । वध्रि॑: । वि॒ष॒ऽगि॒रि: । कृ॒त: ॥६.७॥


    स्वर रहित मन्त्र

    ये अपीषन्ये अदिहन्य आस्यन्ये अवासृजन्। सर्वे ते वध्रयः कृता वध्रिर्विषगिरिः कृतः ॥

    स्वर रहित पद पाठ

    ये । अपीषन् । ये । अदिहन् । ये । आस्यन् । ये । अवऽअसृजन् । सर्वे । ते । वध्रय: । कृता: । वध्रि: । विषऽगिरि: । कृत: ॥६.७॥

    अथर्ववेद - काण्ड » 4; सूक्त » 6; मन्त्र » 7

    पदार्थ -
    (ये) जिन शत्रुओं ने [विष को] (अपीषन्) पांसा है, (ये) जिन्होंने (अदिहन्) लेप किया है, (ये) जिन्होंने (आस्यन्) दूर से फैंका है, और (ये) जिन्होंने (अवासृजन्) पास से छोड़ा है। (ते सर्वे) वे सब (वध्रयः) असमर्थ (कृताः) कर दिये गये, और (विषगिरिः) विषपर्वत भी (वध्रिः) निर्वीर्य (कृतः) कर दिया गया है ॥७॥

    भावार्थ - राजा विषप्रयोगी पुरुषों को यथावत् दण्ड देकर सर्वथा बलहीन कर देवे, और विष के उत्पत्तिस्थानों को भी नियमबद्ध रक्खे ॥७॥

    इस भाष्य को एडिट करें
    Top