Loading...
अथर्ववेद > काण्ड 5 > सूक्त 12

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 12/ मन्त्र 3
    सूक्त - अङ्गिराः देवता - जातवेदा अग्निः छन्दः - पङ्क्ति सूक्तम् - ऋतयज्ञ सूक्त

    आ॒जुह्वा॑न॒ ईड्यो॒ वन्द्य॒श्चा या॑ह्यग्ने॒ वसु॑भिः स॒जोषाः॑। त्वं दे॒वाना॑मसि यह्व॒ होता॒ स ए॑नान्यक्षीषि॒तो यजी॑यान् ॥

    स्वर सहित पद पाठ

    आ॒ऽजुह्वा॑न: । ईड्य॑: । वन्द्य॑ । च॒ । आ। या॒हि॒ । अ॒ग्ने॒ । वसु॑ऽभि: । स॒ऽजोषा॑: । त्वम् । दे॒वाना॑म् । अ॒सि॒ । य॒ह्व॒ । होता॑ । स: । ए॒ना॒न् । य॒क्षि॒ । इ॒षि॒त: । यजी॑यान् ॥१२.३॥


    स्वर रहित मन्त्र

    आजुह्वान ईड्यो वन्द्यश्चा याह्यग्ने वसुभिः सजोषाः। त्वं देवानामसि यह्व होता स एनान्यक्षीषितो यजीयान् ॥

    स्वर रहित पद पाठ

    आऽजुह्वान: । ईड्य: । वन्द्य । च । आ। याहि । अग्ने । वसुऽभि: । सऽजोषा: । त्वम् । देवानाम् । असि । यह्व । होता । स: । एनान् । यक्षि । इषित: । यजीयान् ॥१२.३॥

    अथर्ववेद - काण्ड » 5; सूक्त » 12; मन्त्र » 3

    पदार्थ -
    (अग्ने) हे अग्निसमान तेजस्वी विद्वान् ! (आजुह्वामः) ललकारनेवाला, (ईड्यः) स्तुतियोग्य (च) और (वन्द्यः) वन्दनायोग्य तू (वसुभिः) निवास के हेतु श्रेष्ठों के साथ (सजोषाः) समान प्रीति निवाहनेवाला हो कर (आयाहि) आ। (यह्व) हे पूजनीय ! (त्वम्) तू (देवानाम्) दिव्य गुणों का (होता) दाता (असि) है। (सः) सो तू (इषितः) इष्ट और (यजीयान्) अत्यन्त दाता होकर (एनान्) इन [उत्तम गुणों] का (यक्षि) दान कर ॥३॥

    भावार्थ - मनुष्य विद्वानों में प्रशंसनीय होकर संसार में सर्वहितकारी होवे ॥३॥

    इस भाष्य को एडिट करें
    Top