Loading...
अथर्ववेद > काण्ड 5 > सूक्त 13

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 13/ मन्त्र 6
    सूक्त - गरुत्मान् देवता - तक्षकः छन्दः - पथ्यापङ्क्तिः सूक्तम् - सर्पविषनाशन सूक्त

    अ॑सि॒तस्य॑ तैमा॒तस्य॑ ब॒भ्रोरपो॑दकस्य च। सा॑त्रासा॒हस्या॒हं म॒न्योरव॒ ज्यामि॑व॒ धन्व॑नो॒ वि मु॑ञ्चामि॒ रथाँ॑ इव ॥

    स्वर सहित पद पाठ

    अ॒सि॒तस्य॑ । तै॒मा॒तस्य॑ । ब॒भ्रो: । अप॑ऽउदकस्य । च॒ । सा॒त्रा॒ऽस॒हस्य॑ । अ॒हम् । म॒न्यो: । अव॑ । ज्याम्ऽइ॑व । धन्व॑न: । वि । मु॒ञ्चा॒मि॒ । रथा॑न्ऽइव ॥१३.६॥


    स्वर रहित मन्त्र

    असितस्य तैमातस्य बभ्रोरपोदकस्य च। सात्रासाहस्याहं मन्योरव ज्यामिव धन्वनो वि मुञ्चामि रथाँ इव ॥

    स्वर रहित पद पाठ

    असितस्य । तैमातस्य । बभ्रो: । अपऽउदकस्य । च । सात्राऽसहस्य । अहम् । मन्यो: । अव । ज्याम्ऽइव । धन्वन: । वि । मुञ्चामि । रथान्ऽइव ॥१३.६॥

    अथर्ववेद - काण्ड » 5; सूक्त » 13; मन्त्र » 6

    पदार्थ -
    (असितस्य) काले वर्णवाले, (तैमातस्य) ओदे स्थान में रहनेवाले, (बभ्रोः) भूरे वर्णवाले, (अपोदकस्य) जल से बाहर रहनेवाले, (च) और (सात्रासहस्य) मिलकर रहनेवाली प्रजाओं के हरानेवाले [सर्प] के (मन्योः) क्रोध के (रथान् इव) रथों को जैसे, (धन्वनः) धनुष की (ज्याम् इव) डोरी को जैसे (अहम्) मैं (अव) अलग (वि मुञ्चामि) ढीला करता हूँ ॥६॥

    भावार्थ - मनुष्य सर्परूप भयंकर दुष्ट स्वभावों को ढीला कर दें, जैसे चाप की डोरी को ढीला करके रखते हैं ॥६॥

    इस भाष्य को एडिट करें
    Top