Loading...
अथर्ववेद > काण्ड 5 > सूक्त 22

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 22/ मन्त्र 10
    सूक्त - भृग्वङ्गिराः देवता - तक्मनाशनः छन्दः - अनुष्टुप् सूक्तम् - तक्मनाशन सूक्त

    यत्त्वं शी॒तोऽथो॑ रू॒रः स॒ह का॒सावे॑पयः। भी॒मास्ते॑ तक्मन्हे॒तय॒स्ताभिः॑ स्म॒ परि॑ वृङ्ग्धि नः ॥

    स्वर सहित पद पाठ

    यत् । त्वम् । शी॒त: । अथो॒ इति॑ । रू॒र: । स॒ह । का॒सा । अवे॑पय: । भी॒मा: । ते॒ । त॒क्म॒न् । हे॒तय॑: । ताभि॑: । स्म॒ । परि॑ । वृ॒ङ्गि॒ध । न॒: ॥२२.१०॥


    स्वर रहित मन्त्र

    यत्त्वं शीतोऽथो रूरः सह कासावेपयः। भीमास्ते तक्मन्हेतयस्ताभिः स्म परि वृङ्ग्धि नः ॥

    स्वर रहित पद पाठ

    यत् । त्वम् । शीत: । अथो इति । रूर: । सह । कासा । अवेपय: । भीमा: । ते । तक्मन् । हेतय: । ताभि: । स्म । परि । वृङ्गिध । न: ॥२२.१०॥

    अथर्ववेद - काण्ड » 5; सूक्त » 22; मन्त्र » 10

    पदार्थ -
    (यत्) जिस कारण (शीतः) शीत (अथो) और (रूरः) क्रूर (त्वम्) तूने (कासा=कासेन) (सह) खाँसी के साथ [हमें] (अवेपयः) कँपा दिया है। (तक्मन्) हे दुःखित जीवन करनेवाले ज्वर ! (ते) तेरी (हेतयः) चोटें (भीमाः) भयानक हैं, (ताभिः) उनसे (नः) हमको (स्म) अवश्य (परि वृङ्ग्धि) छोड़ दे ॥१०॥

    भावार्थ - मनुष्य यत्नपूर्वक नीरोग रहकर शारीरिक और मानसिक बल बढ़ावें ॥१०॥ (तक्मा) ज्वर विषय का अ० का० १ स–० २५ से मिलान करो ॥

    इस भाष्य को एडिट करें
    Top