अथर्ववेद - काण्ड 5/ सूक्त 22/ मन्त्र 8
सूक्त - भृग्वङ्गिराः
देवता - तक्मनाशनः
छन्दः - अनुष्टुप्
सूक्तम् - तक्मनाशन सूक्त
म॑हावृ॒षान्मूज॑वतो॒ बन्ध्व॑द्धि प॒रेत्य॑। प्रैतानि॑ त॒क्मने॑ ब्रूमो अन्यक्षे॒त्राणि॒ वा इ॒मा ॥
स्वर सहित पद पाठम॒हा॒ऽवृ॒षान् । मूज॑ऽवत: । बन्धु॑।अ॒ध्दि॒ । प॒रा॒ऽइत्य॑ ।प्र । ए॒तानि॑ । त॒क्मने॑ । ब्रू॒म॒: । अ॒न्य॒ऽक्षे॒त्राणि॑ । वै । इ॒मा ॥२२.८॥
स्वर रहित मन्त्र
महावृषान्मूजवतो बन्ध्वद्धि परेत्य। प्रैतानि तक्मने ब्रूमो अन्यक्षेत्राणि वा इमा ॥
स्वर रहित पद पाठमहाऽवृषान् । मूजऽवत: । बन्धु।अध्दि । पराऽइत्य ।प्र । एतानि । तक्मने । ब्रूम: । अन्यऽक्षेत्राणि । वै । इमा ॥२२.८॥
अथर्ववेद - काण्ड » 5; सूक्त » 22; मन्त्र » 8
विषय - रोग नाश करने का उपदेश।
पदार्थ -
(परेत्य) दूर जाकर (महावृषान्) बड़ी वृष्टिवाले देशों और (मूजवतः) मूजवाले पहाड़ों, (बन्धु=बन्धून्) अपने बन्धुओं को (अद्धि) खाले। (एतानि) इन और (इमा=इमानि) इन (अन्यक्षेत्राणि) अन्य निवासस्थानों को (तक्मने) ज्वर के लिये (वै) अवश्य (प्रब्रूमः) हम बताये देते हैं ॥८॥
भावार्थ - अधिक वृष्टिवाले, अधिक तृणवाले, और इसी प्रकार अधिक तापवाले देशों में प्राणी ज्वर से पीड़ित रहते हैं। इससे मनुष्य उचित प्रबन्ध रक्खें ॥८॥
टिप्पणी -
८−(महावृषान्) म० ५। अतिवृष्टियुक्तान् देशान् (मूजवतः) म० ६। (बन्धु) विभक्तिलोपः। स्वबन्धून् (परेत्य) दूरे गत्वा (प्र) प्रकर्षेण (एतानि) समीपस्थानि (तक्मने) ज्वराय (ब्रूमः) कथयामः (अन्यक्षेत्राणि) क्षि निवासे−ष्ट्रन्। अन्यनिवासस्थानानि (वै) निश्चयेन (इमा) इमानि पार्श्वस्थानि ॥