Loading...
अथर्ववेद > काण्ड 5 > सूक्त 30

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 30/ मन्त्र 8
    सूक्त - चातनः देवता - आयुः छन्दः - अनुष्टुप् सूक्तम् - दीर्घायुष्य सूक्त

    मा बि॑भे॒र्न म॑रिष्यसि ज॒रद॑ष्टिं कृणोमि त्वा। निर॑वोचम॒हं यक्ष्म॒मङ्गे॑भ्यो अङ्गज्व॒रं तव॑ ॥

    स्वर सहित पद पाठ

    मा । बि॒भे॒: । न । म॒रि॒ष्य॒सि॒ । ज॒रत्ऽअ॑ष्टिम् । कृ॒णो॒मि॒ । त्वा॒ । नि: । अ॒वो॒च॒म् । अ॒हम् । यक्ष्म॑म् । अङ्गे॑भ्य: । अ॒ङ्ग॒ऽज्व॒रम् । तव॑ ॥३०.८॥


    स्वर रहित मन्त्र

    मा बिभेर्न मरिष्यसि जरदष्टिं कृणोमि त्वा। निरवोचमहं यक्ष्ममङ्गेभ्यो अङ्गज्वरं तव ॥

    स्वर रहित पद पाठ

    मा । बिभे: । न । मरिष्यसि । जरत्ऽअष्टिम् । कृणोमि । त्वा । नि: । अवोचम् । अहम् । यक्ष्मम् । अङ्गेभ्य: । अङ्गऽज्वरम् । तव ॥३०.८॥

    अथर्ववेद - काण्ड » 5; सूक्त » 30; मन्त्र » 8

    पदार्थ -
    (मा बिभेः) तू मत डरे, (न मरिष्यसि) तू नहीं मरेगा। (त्वा) तुझे (जरदष्टिम्) स्तुति के साथ व्याप्ति का भोजनवाला (कृणोमि) मैं करता हूँ। (तव) तेरे (अङ्गेभ्यः) अङ्गों से (अङ्गज्वरम्) अङ्ग-अङ्ग में ज्वर करनेवाले (यक्ष्मम्) राजरोग वा क्षयरोग को (निः=निःसार्य) निकाल कर (अहम्) मैंने (अवोचम्) वचन कहा है ॥८॥

    भावार्थ - जो मनुष्य निर्भय होकर धर्म करता है, वह मृत्यु अर्थात् अपकीर्ति से बचकर नाम करता है, जैसे सद्वैद्य महारोग को निकाल कर यश पाता है ॥८॥

    इस भाष्य को एडिट करें
    Top