Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 15/ मन्त्र 3
सूक्त - उद्दालक
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनिवारण सूक्त
यथा॒ सोम॒ ओष॑धीनामुत्त॒मो ह॒विषां॑ कृ॒तः। त॒लाशा॑ वृ॒क्षाना॑मिवा॒हं भू॑यासमुत्त॒मः ॥
स्वर सहित पद पाठयथा॑ । सोम॑: । ओष॑धीनाम् । उ॒त्ऽत॒म: । ह॒विषा॑म् । कृ॒त: । त॒लाशा॑ । वृ॒क्षाणा॑म्ऽइव । अ॒हम् । भू॒या॒स॒म् । उ॒त्ऽत॒म: ॥१५.३॥
स्वर रहित मन्त्र
यथा सोम ओषधीनामुत्तमो हविषां कृतः। तलाशा वृक्षानामिवाहं भूयासमुत्तमः ॥
स्वर रहित पद पाठयथा । सोम: । ओषधीनाम् । उत्ऽतम: । हविषाम् । कृत: । तलाशा । वृक्षाणाम्ऽइव । अहम् । भूयासम् । उत्ऽतम: ॥१५.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 15; मन्त्र » 3
विषय - उत्तम गुणों की प्राप्ति का उपदेश।
पदार्थ -
(यथा) जैसे (सोमः) अमृत [अन्न वा सोम लता] (ओषधीनाम्) तापनाशक ओषधियों और (हविषाम्) ग्राह्य पदार्थों में (उत्तमः) उत्तम (कृतः) बनाया गया है। और (वृक्षाणाम् इव) जैसे उत्तम पदार्थों में (तलाशा) आश्रय प्राप्त करनेवाली लक्ष्मी है, [वैसे ही] (अहम्) मैं (उत्तम) उत्तम (भूयासम्) हो जाऊँ ॥३॥
भावार्थ - मनुष्य अन्न, सुवर्ण आदि पदार्थ प्राप्त करके उत्तम होवें ॥३॥
टिप्पणी -
३−(यथा) येन प्रकारेण (सोमः) अमृतमन्नं सोमलता वा (ओषधीनाम्) तापनाशकपदार्थानाम् (उत्तमः) श्रेष्ठः (हविषाम्) ग्राह्यवस्तूनाम् (कृतः) निर्मितः (तलाशा) तलमाधारम् अश्नुते। तल+अशू व्याप्तौ−अच्, टाप्। आधारव्यापयित्री लक्ष्मीः (वृक्षाणाम्) वरणीयानां मध्ये (अहम्) (भूयासम्) (उत्तमः) ॥