Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 16/ मन्त्र 1
सूक्त - शौनक्
देवता - चन्द्रमाः
छन्दः - निचृत्त्रिपदा गायत्री
सूक्तम् - अक्षिरोगभेषज सूक्त
आब॑यो॒ अना॑बयो॒ रस॑स्त उ॒ग्र आ॑बयो। आ ते॑ कर॒म्भम॑द्मसि ॥
स्वर सहित पद पाठआव॑यो॒ इति॑ । अना॑बयो॒ इति॑। रस॑: । ते॒ । उ॒ग्र: । आ॒ब॒यो॒ इति॑ । आ । ते॒ । क॒र॒म्भम् । अ॒द्म॒सि॒ ॥१६.१॥
स्वर रहित मन्त्र
आबयो अनाबयो रसस्त उग्र आबयो। आ ते करम्भमद्मसि ॥
स्वर रहित पद पाठआवयो इति । अनाबयो इति। रस: । ते । उग्र: । आबयो इति । आ । ते । करम्भम् । अद्मसि ॥१६.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 16; मन्त्र » 1
विषय - ब्रह्म के गुणों का उपदेश।
पदार्थ -
(आबयो) हे चारों ओर गतिवाले ! (अनाबयो) हे विना गतिवाले ! (आबयो) हे चारों ओर कान्तिवाले ईश्वर ! (ते) तेरा (रसः) रस [आनन्द] (उग्रः) नित्य सम्बन्धवाला है। हम (ते) तेरे (करम्भम्) सत्तु [अन्न] (आ) भले प्रकार (अद्मसि) खाते हैं ॥१॥
भावार्थ - मनुष्य परमेश्वर में श्रद्धापूर्वक अन्न आदि पदार्थ प्राप्त करके भोगें ॥१॥
टिप्पणी -
१−(आबयो) भृमृशीङ्०। उ० १।७। इति आङ्+वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु−उ। वस्य बः। हे समन्ताद् गतिशील (अनाबयो) वी−उ। हे गतिशून्य (रसः) आनन्दः (ते) तव (उग्रः) ऋज्रेन्द्राग्र०। उ० २।२८। इति उच समवाये−रन्। समवेतः। नित्यसम्बद्धः (आबयो) हे समन्तात् प्रकाशमान (आ) सम्यक् (ते) तव (करम्भम्) अ० ७।४।२। सक्तून्। अन्नम् (अद्मसि) अद्मः। खादामः ॥