Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 22/ मन्त्र 3
उ॑द॒प्रुतो॑ म॒रुत॒स्ताँ इ॑यर्त वृ॒ष्टिर्या विश्वा॑ नि॒वत॑स्पृ॒णाति॑। एजा॑ति॒ ग्लहा॑ क॒न्ये॑व तु॒न्नैरुं॑ तुन्दा॒ना पत्ये॑व जा॒या ॥
स्वर सहित पद पाठउ॒द॒ऽप्रुत॑: । म॒रुत॑: । तान् । इ॒य॒र्त॒ । वृ॒ष्टि: । या । विश्वा॑: । नि॒ऽवत॑: । पृ॒णाति॑ । एजा॑ति । ग्लहा॑ । क॒न्या᳡ऽइव । तु॒न्ना । एरु॑म्। तु॒न्दा॒ना । पत्या॑ऽइव । जा॒या ॥२२.३॥
स्वर रहित मन्त्र
उदप्रुतो मरुतस्ताँ इयर्त वृष्टिर्या विश्वा निवतस्पृणाति। एजाति ग्लहा कन्येव तुन्नैरुं तुन्दाना पत्येव जाया ॥
स्वर रहित पद पाठउदऽप्रुत: । मरुत: । तान् । इयर्त । वृष्टि: । या । विश्वा: । निऽवत: । पृणाति । एजाति । ग्लहा । कन्याऽइव । तुन्ना । एरुम्। तुन्दाना । पत्याऽइव । जाया ॥२२.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 22; मन्त्र » 3
विषय - वृष्टि विद्या का उपदेश।
पदार्थ -
(उदप्रुत) हे जल के भेजनेवाले (मरुतः) वायुगणो ! (तान्=ताम्) उस [वृष्टि] को (इयर्त्त) तुम भेजो, (या) जो (वृष्टिः) बरसा (विश्वाः) सब (निवतः) नीचे स्थानों को (पृणाति) भर देती है। (ग्लहा) वह ग्रहण करने योग्य [वृष्टि] (एरुम्) गतिशीलसमुद्र को (एजाति=एजति) पहुँचती है, (इव) जैसे (तुन्ना) व्यथा में पड़ी (कन्या) कन्या [अपने माता पिता आदि को], और (इव) जैसे (तुन्दाना) दुःख पाती हुई (जाया) पत्नी (पत्या=पतिम्) अपने पति को [पहुँचती है] ॥३॥
भावार्थ - जिस प्रकार वायु द्वारा वृष्टिजल संसार का उपकार करता हुआ समुद्र में शान्ति पाता है, इसी प्रकार मनुष्य परस्पर उपकार करके उस परब्रह्म में सुख प्राप्ति करें ॥३॥
टिप्पणी -
३−(उदप्रुतः) उदकस्योदः संज्ञायाम्। प० ६।३।५७। इति उदकस्य उदभावः। प्रुङ् गतौ−क्विप्। जलस्य प्रेरकाः (मरुतः) हे वायुगणाः (तान्) छान्दसो मकारस्य नकारः। ताम्। वृष्टिम् (इयर्त) ऋ गतौ−तप्तनप्तनथनाश्च। पा० ७।१।४५। इति लोटि तस्य तप्। अर्तिपिपर्त्योश्च पा० ७।४।७७। इति अभ्यासभ्य इत्वम्। इयृत। प्रेरयत (वृष्टिः) वर्षणम् (या) (विश्वाः) सर्वाः (निवतः) उपसर्गाच्छन्दसि धात्वर्थे। पा० ५।१।११८। इति गमेरर्थे वतिः। निम्नगतान् देशान् (पृणाति) पॄ पालनपूर्त्योः। पूरयति (एजाति) एजृ कम्पने−लडर्थे लेट्। एजति, गतिकर्मा−निघ० २।१४। गच्छति। प्राप्नोति (ग्लहा) अ० ४।३८।३। ग्रह उपादाने अप्, रस्य लः, टाप्। ग्राह्या वृष्टिः (कन्या) अ० १।१४।२। कमनीया। पुत्री (इव) यथा (तुन्ना) तुद व्यथने−क्तः। व्यथिता (एरुम्) मीपीभ्यां रुः। उ० ४।१०१। इति इण् गतौ−रु। गन्तारम्। समुद्रम् (तुन्दाना) तुद व्यथने−शानच्, नुम् गुणाभावश्च। व्यथ्यमाना (पत्या) सुपां सुलुक्०। पा० ७।१।३९। इति अम् विभक्तेः आ। पतिम् (इव) (जाया) अ० ३।४।३। भार्या ॥