अथर्ववेद - काण्ड 7/ सूक्त 56/ मन्त्र 8
सूक्त - अथर्वा
देवता - वृश्चिकादयः
छन्दः - अनुष्टुप्
सूक्तम् - विषभेषज्य सूक्त
य उ॒भाभ्यां॑ प्र॒हर॑सि॒ पुच्छे॑न चा॒स्येन च। आ॒स्ये॒ न ते॑ वि॒षं किमु॑ ते पुच्छ॒धाव॑सत् ॥
स्वर सहित पद पाठय: । उ॒भाभ्या॑म् । प्र॒ऽहर॑सि । पुच्छे॑न । च॒ । आ॒स्ये᳡न । च॒ । आ॒स्ये᳡ । न । ते॒ । वि॒षम् । किम् । ऊं॒ इति॑ । ते॒ । पु॒च्छ॒ऽधौ । अ॒स॒त् ॥५८.८॥
स्वर रहित मन्त्र
य उभाभ्यां प्रहरसि पुच्छेन चास्येन च। आस्ये न ते विषं किमु ते पुच्छधावसत् ॥
स्वर रहित पद पाठय: । उभाभ्याम् । प्रऽहरसि । पुच्छेन । च । आस्येन । च । आस्ये । न । ते । विषम् । किम् । ऊं इति । ते । पुच्छऽधौ । असत् ॥५८.८॥
अथर्ववेद - काण्ड » 7; सूक्त » 56; मन्त्र » 8
विषय - विष नाश का उपदेश।
पदार्थ -
[हे बिच्छू !] (यः) जो तू (उभाभ्याम्) दोनों (पुच्छेन) पूँछ से (च च) और (आस्येन) मुख से (प्रहरसि) चोट मारता है। (ते) तेरे (आस्ये) मुख में (विषम्) विष (न) नहीं है, (उ) तौ, (ते) (पुच्छधौ) पूँछ की थैली में (किम्) क्या (असत्) होवे ॥८॥
भावार्थ - बिच्छू के मुख में तो विष नहीं होता, उसकी पूँछ के विष को भी विद्वान् लोग ओषधि द्वारा नाश करें ॥८॥
टिप्पणी -
८−(यः) (उभाभ्याम्) द्वाभ्याम् (प्रहरसि) बाधसे (पुच्छेन) म० ६। लाङ्गलेन (आस्येन) मुखेन (च च) समुच्चये (आस्ये) मुखे (न) निषेधे (ते) तव (विषम्) (किम् असत्) किं स्यात्, न भवेदित्यर्थः (ते) तव (पुच्छधौ) पुच्छ+डुधाञ्-कि। पुच्छधान्याम् ॥