अथर्ववेद - काण्ड 7/ सूक्त 73/ मन्त्र 2
सूक्त - अथर्वा
देवता - घर्मः, अश्विनौ
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - धर्म सूक्त
समि॑द्धो अ॒ग्निर॑श्विना त॒प्तो वां॑ घ॒र्म आ ग॑तम्। दु॒ह्यन्ते॑ नू॒नं वृ॑षणे॒ह धे॒नवो॒ दस्रा॒ मद॑न्ति वे॒धसः॑ ॥
स्वर सहित पद पाठसम्ऽइ॑ध्द: । अ॒ग्नि: । अ॒श्वि॒ना॒ । त॒प्त: । वा॒म् । ध॒र्म: । आ । ग॒त॒म् । दु॒ह्यन्ते॑ । नू॒नम् । वृ॒ष॒णा॒ । इ॒ह । धे॒नव॑: । दस्रा॑ । मद॑न्ति । वे॒धस॑: ॥७७.२॥
स्वर रहित मन्त्र
समिद्धो अग्निरश्विना तप्तो वां घर्म आ गतम्। दुह्यन्ते नूनं वृषणेह धेनवो दस्रा मदन्ति वेधसः ॥
स्वर रहित पद पाठसम्ऽइध्द: । अग्नि: । अश्विना । तप्त: । वाम् । धर्म: । आ । गतम् । दुह्यन्ते । नूनम् । वृषणा । इह । धेनव: । दस्रा । मदन्ति । वेधस: ॥७७.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 73; मन्त्र » 2
विषय - मनुष्य के कर्तव्य का उपदेश।
पदार्थ -
(अश्विना) हे चतुर स्त्री-पुरुषो ! (वाम्) तुम दोनों के लिये (समिद्धः) प्रदीप्त (अग्नि) अग्निसमान तेजस्वी (तप्तः) ऐश्वर्ययुक्त, (धर्मः) प्रकाशमान [आचार्य वर्तमान है], (आ गतम्) तुम दोनों आवो। (वृषणा) हे दोनों पराक्रमियों ! और (दस्रा) हे दर्शनीयों वा रोगनाशको ! (धेनवः) वेदवाणियाँ (नूनम्) अवश्य (इह) यहाँ पर (दुह्यन्ते) दुही जाती हैं, और (वेधसः) बुद्धिमान् लोग (मदन्ति) आनन्द पाते हैं ॥२॥
भावार्थ - जो स्त्री-पुरुष वेदविद्या द्वारा विज्ञानी होकर कीर्तिमान् होते हैं, बुद्धिमान् उनसे उपदेश पाकर लाभ उठाते हैं ॥२॥
टिप्पणी -
२−(आ गतम्) आगच्छतम् (दुह्यन्ते) प्रपूर्यन्ते (नूनम्) निश्चयेन (इह) अस्मिन् समाजे (धेनवः) अ० ३।१०।१। धेनुर्वाङ्नाम-निघ० १।११। तर्पयित्र्यो वेदवाचः (दस्रा) स्फायितञ्चिवञ्चि०। उ० २।१३। दसु उपक्षुये, दस दर्शने-रक्। रोगनिवारकौ। दर्शनीयौ-निरु० ६।२६। (मदन्ति) हृष्यन्ति (वेधसः) अ० १।११।१। विध विधाने-असुन्। मेधाविनः-निघ० ३।१५। अन्यत् पूर्ववत्-म० १ ॥