Loading...
अथर्ववेद > काण्ड 7 > सूक्त 73

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 73/ मन्त्र 5
    सूक्त - अथर्वा देवता - घर्मः, अश्विनौ छन्दः - त्रिष्टुप् सूक्तम् - धर्म सूक्त

    त॒प्तो वां॑ घ॒र्मो न॑क्षतु॒ स्वहो॑ता॒ प्र वा॑मध्व॒र्युश्च॑रतु॒ पय॑स्वान्। मधो॑र्दु॒ग्धस्या॑श्विना त॒नाया॑ वी॒तं पा॒तं पय॑स उस्रियायाः ॥

    स्वर सहित पद पाठ

    त॒प्त: । वा॒म् । ध॒र्म: । न॒क्ष॒तु॒ । स्वऽहो॑ता । प्र । वा॒म् । अ॒ध्व॒र्यु: । च॒र॒तु॒ । पय॑स्वान् । मधो॑: । दु॒ग्धस्य॑ । अ॒श्वि॒ना॒ । त॒नाया॑: । वी॒तम् । पा॒तम् । पय॑स: । उ॒स्रिया॑या: ॥७७.५॥


    स्वर रहित मन्त्र

    तप्तो वां घर्मो नक्षतु स्वहोता प्र वामध्वर्युश्चरतु पयस्वान्। मधोर्दुग्धस्याश्विना तनाया वीतं पातं पयस उस्रियायाः ॥

    स्वर रहित पद पाठ

    तप्त: । वाम् । धर्म: । नक्षतु । स्वऽहोता । प्र । वाम् । अध्वर्यु: । चरतु । पयस्वान् । मधो: । दुग्धस्य । अश्विना । तनाया: । वीतम् । पातम् । पयस: । उस्रियाया: ॥७७.५॥

    अथर्ववेद - काण्ड » 7; सूक्त » 73; मन्त्र » 5

    पदार्थ -
    (अश्विना) हे चतुर स्त्री-पुरुषो ! (वाम्) तुम दोनों को (स्वहोता) धन देनेवाला, (तप्तः) ऐश्वर्ययुक्त (घर्मः) प्रकाशमान घर्म (नक्षतु) व्याप्त होवे, (पयस्वान्) ज्ञानवान् (अध्वर्युः) अहिंसा कर्म चाहनेवाला [वह घर्म] (वाम्) तुम दोनों के लिये (प्रचरत्) प्रचरित होवे। तुम दोनों (तनायाः) उपकारी विद्या के (दुग्धस्य) परिपूर्ण (मधोः) मधुविद्या [ईश्वरज्ञान] की (वीतम्) प्राप्ति करो और (पातम्) रक्षा करो, [जैसे] (उस्रियायाः) गौ के (पयसः) दूध की [प्राप्ति और रक्षा करते हैं] ॥५॥

    भावार्थ - स्त्री-पुरुषों को योग्य है कि ये धर्मनिष्ठ होकर विद्या प्राप्त करके सर्वहितकारी कामों में सदा प्रवृत्त रहें ॥५॥

    इस भाष्य को एडिट करें
    Top