अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 5
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - आर्च्यनुष्टुप्
सूक्तम् - विराट् सूक्त
यन्त्य॑स्य दे॒वा दे॒वहू॑तिं प्रि॒यो दे॒वानां॑ भवति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठयन्ति॑ । अ॒स्य॒ । दे॒वा: । दे॒वऽहू॑तिम् । प्रि॒य: । दे॒वाना॑म् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥॥१०.५॥
स्वर रहित मन्त्र
यन्त्यस्य देवा देवहूतिं प्रियो देवानां भवति य एवं वेद ॥
स्वर रहित पद पाठयन्ति । अस्य । देवा: । देवऽहूतिम् । प्रिय: । देवानाम् । भवति । य: । एवम् । वेद ॥॥१०.५॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 1;
मन्त्र » 5
विषय - ब्रह्म विद्या का उपदेश।
पदार्थ -
(अस्य) उस [पुरुष] के (देवहूतिम्) विद्वानों के लिये बुलावे में (देवाः) विद्वान् लोग (यन्ति) जाते हैं, वह (देवानाम्) विद्वानों का (प्रियः) प्रिय (भवति) होता है, (यः) जो (एवम्) ऐसा (वेद) जानता है ॥५॥
भावार्थ - ईश्वरमहिमा को जाननेवाला पुरुष विद्वानों का प्रिय होता है ॥५॥
टिप्पणी -
५−(यन्ति) गच्छन्ति (अस्य) तस्य (देवाः) विद्वांसः (देवहूतिम्) विद्वद्भ्य आह्वानम् (प्रियः) हितः (देवानाम्) विदुषाम्। अन्यत् सुगमम् ॥