अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 9
यन्त्य॑स्य स॒भां सभ्यो॑ भवति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठयन्ति॑ । अ॒स्य॒ । स॒भाम् । सभ्य॑: । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥१०.९॥
स्वर रहित मन्त्र
यन्त्यस्य सभां सभ्यो भवति य एवं वेद ॥
स्वर रहित पद पाठयन्ति । अस्य । सभाम् । सभ्य: । भवति । य: । एवम् । वेद ॥१०.९॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 1;
मन्त्र » 9
विषय - ब्रह्म विद्या का उपदेश।
पदार्थ -
(अस्य) उसकी (सभाम्) सभा में (यन्ति) जाते हैं, वह (सभ्यः) सभ्य [सभा में] चतुर (भवति) होता है, (यः एवम् वेद) जो ऐसा जानता है ॥९॥
भावार्थ - पुरुषार्थी, ईश्वरमहिमा जाननेवाला मनुष्य सभा में प्रतिज्ञा पाता है ॥९॥
टिप्पणी -
९−(सभ्यः) सभाया यः। पा० ४।४।१०५। सभा-य प्रत्ययः। सभायां साधुः। सभासद्। अन्यत्पूर्ववत् ॥