अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 6
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - याजुषी जगती
सूक्तम् - विराट् सूक्त
सोद॑क्राम॒त्सा द॑क्षिणा॒ग्नौ न्यक्रामत्।
स्वर सहित पद पाठसा । उत् । अ॒क्रा॒म॒त् । सा । द॒क्षि॒ण॒ऽअ॒ग्नौ । नि । अ॒क्रा॒म॒त् ॥१०.६॥
स्वर रहित मन्त्र
सोदक्रामत्सा दक्षिणाग्नौ न्यक्रामत्।
स्वर रहित पद पाठसा । उत् । अक्रामत् । सा । दक्षिणऽअग्नौ । नि । अक्रामत् ॥१०.६॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 1;
मन्त्र » 6
विषय - ब्रह्म विद्या का उपदेश।
पदार्थ -
(सा) वह [विराट्] (उत् अक्रामत्) ऊपर चढ़ी, (सा) वह [सूर्य वा यज्ञ की] (दक्षिणाग्नौ) बढ़ी हुयी अग्नि में (नि अक्रामत्) नीचे उतरी ॥६॥
भावार्थ - परमेश्वर की महिमा सूर्यादि तेजों और शिल्प आदि व्यवहारों में प्रकट है ॥६॥
टिप्पणी -
६−(दक्षिणाग्नौ) द्रुदक्षिभ्यामिनन्। उ० २।५०। दक्ष वृद्धौ-इनन्। प्रवृद्धे पावके सूर्यस्य यज्ञस्य वा। अन्यत् पूर्ववत् ॥