अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 4
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - याजुषी जगती
सूक्तम् - विराट् सूक्त
सोद॑क्राम॒त्साह॑व॒नीये॒ न्यक्रामत्।
स्वर सहित पद पाठसा । उत् । अ॒क्रा॒म॒त् । सा । आ॒ऽह॒व॒नीये॑ । नि । अ॒क्रा॒म॒त् ॥१०.४॥
स्वर रहित मन्त्र
सोदक्रामत्साहवनीये न्यक्रामत्।
स्वर रहित पद पाठसा । उत् । अक्रामत् । सा । आऽहवनीये । नि । अक्रामत् ॥१०.४॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 1;
मन्त्र » 4
विषय - ब्रह्म विद्या का उपदेश।
पदार्थ -
(सा) वह [विराट्] (उत् अक्रामत्) ऊपर चढ़ी, (सा) (आहवनीये) यज्ञयोग्य व्यवहार में (नि अक्रामत्) नीचे उतरी ॥४॥
भावार्थ - उस विराट् की महिमा प्रत्येक उत्तम कर्म में प्रकट होती है ॥४॥
टिप्पणी -
४−(आहवनीये) आङ्+हु दानादानादनेषु-अनीयर्, यद्वा आहवन-छ-प्रत्ययः। यजनीये व्यवहारे। अन्यत् पूर्ववत् ॥