अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 22
परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्रं॑ सहस्य धीमहि। धृ॒षद्व॑र्णं दि॒वेदि॑वे ह॒न्तारं॑ भङ्गु॒राव॑तः ॥
स्वर सहित पद पाठपरि॑ । त्वा॒ । अ॒ग्ने॒ । पुर॑म् । व॒यम् । विप्र॑म् । स॒ह॒स्य॒ । धी॒म॒हि॒ । धृ॒षत्ऽव॑र्णम् । दि॒वेऽदि॑वे । ह॒न्तार॑म् । भ॒ङ्गु॒रऽव॑त: ॥३.२२॥
स्वर रहित मन्त्र
परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि। धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावतः ॥
स्वर रहित पद पाठपरि । त्वा । अग्ने । पुरम् । वयम् । विप्रम् । सहस्य । धीमहि । धृषत्ऽवर्णम् । दिवेऽदिवे । हन्तारम् । भङ्गुरऽवत: ॥३.२२॥
अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 22
विषय - राजा के धर्म का उपदेश।
पदार्थ -
(सहस्य) हे बल के हितकारी ! (अग्ने) तेजस्वी सेनापति ! (पुरम्) दुर्गरूप, (विप्रम्) बुद्धिमान्, (धृषद्वर्णम्) अभयस्वभाव, (भङ्गुरावतः) नाश कर्मवाले [कपटी] के (हन्तारम्) नाश करनेवाले (त्वा) तुझको (दिवेदिवे) प्रतिदिन (वयम्) हम (परि धीमहि) परिधि बनाते हैं ॥२२॥
भावार्थ - प्रजागण शूर वीर सेनापति पर विश्वास करके शत्रुओं के नाश करने में उससे सहायता लेवें ॥२२॥ यह मन्त्र आचुका है-अ० ७।७१।१ ॥
टिप्पणी -
२२-अयं मन्त्रो व्याख्यातः-अ० ७।७१।१ ॥