Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 5
    सूक्त - चातनः देवता - अग्निः छन्दः - त्रिष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    यत्रे॒दानीं॒ पश्य॑सि जातवेद॒स्तिष्ठ॑न्तमग्न उ॒त वा॒ चर॑न्तम्। उ॒तान्तरि॑क्षे॒ पत॑न्तं यातु॒धानं॒ तमस्ता॑ विध्य॒ शर्वा॒ शिशा॑नः ॥

    स्वर सहित पद पाठ

    यत्र॑ । इ॒दानी॑म् । पश्य॑सि । जा॒त॒ऽवे॒द॒: । तिष्ठ॑न्तम् । अ॒ग्ने॒ । उ॒त । वा॒ । चर॑न्तम् । उ॒त । अ॒न्तरि॑क्षे । पत॑न्तम् । या॒तु॒ऽधान॑म् । तम । अस्ता॑ । वि॒ध्य॒ । शर्वा॑ । शिशा॑न: ॥३.५॥


    स्वर रहित मन्त्र

    यत्रेदानीं पश्यसि जातवेदस्तिष्ठन्तमग्न उत वा चरन्तम्। उतान्तरिक्षे पतन्तं यातुधानं तमस्ता विध्य शर्वा शिशानः ॥

    स्वर रहित पद पाठ

    यत्र । इदानीम् । पश्यसि । जातऽवेद: । तिष्ठन्तम् । अग्ने । उत । वा । चरन्तम् । उत । अन्तरिक्षे । पतन्तम् । यातुऽधानम् । तम । अस्ता । विध्य । शर्वा । शिशान: ॥३.५॥

    अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 5

    पदार्थ -
    (जातवेदः) हे प्रसिद्ध ज्ञानवाले ! (अग्ने) हे अग्नि [समान प्रतापी राजन् !] (यत्र) जहाँ कहीं (इदानीम्) अब (तिष्ठन्तम्) खड़े हुए, (उत) और (वा) अथवा (चरन्तम्) घूमते हुए (उत) और (अन्तरिक्षे) आकाश में [विमान आदि से] (पतन्तम्) उड़ते हुए (यातुधानम्) दुःखदायी जन को (पश्यसि) तू देखता है, (शिशानः) तीक्ष्णस्वभाव, (अस्ता) बाण चलानेवाला तू (शर्वा) बाण वा वज्र से (तम्) उसे (विध्य) वेध ले ॥५॥

    भावार्थ - राजा पृथिवी, समुद्र और आकाश के उपद्रवियों का नाश करके प्रजा को पाले ॥५॥

    इस भाष्य को एडिट करें
    Top