Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 7
    सूक्त - चातनः देवता - इन्द्रासोमौ, अर्यमा छन्दः - जगती सूक्तम् - शत्रुदमन सूक्त

    प्रति॑ स्मरेथां तु॒जय॑द्भि॒रेवै॑र्ह॒तं द्रु॒हो र॒क्षसो॑ भङ्गु॒राव॑तः। इन्द्रा॑सोमा दु॒ष्कृते॒ मा सु॒गं भू॒द्यो मा॑ क॒दा चि॑दभि॒दास॑ति द्रु॒हुः ॥

    स्वर सहित पद पाठ

    प्रति॑ । स्म॒रे॒था॒म् । तु॒जय॑त्ऽभि: । एवै॑: । ह॒तम् । द्रु॒ह: । र॒क्षस॑: । भ॒ङ्गु॒रऽव॑त: । इन्द्रा॑सोमा । दु॒:ऽकृते॑ । मा । सु॒ऽगम् । भू॒त् । य: । मा॒ । क॒दा । चि॒त् । अ॒भि॒ऽदास॑ति । द्रु॒हु: ॥४.७॥


    स्वर रहित मन्त्र

    प्रति स्मरेथां तुजयद्भिरेवैर्हतं द्रुहो रक्षसो भङ्गुरावतः। इन्द्रासोमा दुष्कृते मा सुगं भूद्यो मा कदा चिदभिदासति द्रुहुः ॥

    स्वर रहित पद पाठ

    प्रति । स्मरेथाम् । तुजयत्ऽभि: । एवै: । हतम् । द्रुह: । रक्षस: । भङ्गुरऽवत: । इन्द्रासोमा । दु:ऽकृते । मा । सुऽगम् । भूत् । य: । मा । कदा । चित् । अभिऽदासति । द्रुहु: ॥४.७॥

    अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 7

    पदार्थ -
    (तुजयद्भिः) बलवान् (एवैः) शीघ्रगामी [पुरुषों] के साथ (प्रति स्मरेथाम्) तुम दोनों स्मरण करते रहो, (द्रुहः) द्रोही, (भङ्गुरावतः) नाश कर्मवाले (रक्षसः) राक्षसों को (हतम्) मारो। (इन्द्रासोमा) हे सूर्य और चन्द्र [समान राजा और मन्त्री !] [उस] (दुष्कृते) दुष्कर्मी के लिये (सुगम्) सुगति (मा भूत्) न होवे, (यः) जो (द्रुहुः) द्रोही मनुष्य (मा) मुझे (कदाचित्) कभी भी (अभिदासति) सतावे ॥७॥

    भावार्थ - राजा और मन्त्री बलवान् शीघ्रगामी सैनिकों से शत्रुओं को मारकर प्रजा की रक्षा करें ॥७॥

    इस भाष्य को एडिट करें
    Top