Sidebar
अथर्ववेद - काण्ड 1/ सूक्त 6/ मन्त्र 1
सूक्त - सिन्धुद्वीपं कृतिः, अथवा अथर्वा
देवता - अपांनपात् सोम आपश्च देवताः
छन्दः - गायत्री
सूक्तम् - जल चिकित्सा सूक्त
शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑। शं योर॒भि स्र॑वन्तु नः ॥
स्वर सहित पद पाठशम् । न॒: । दे॒वी: । अ॒भिष्ट॑ये । आप॑: । भ॒व॒न्तु॒ । पी॒तये॑ ।शम् । यो: । अ॒भि । स्र॒व॒न्तु॒ । न॒: ॥
स्वर रहित मन्त्र
शं नो देवीरभिष्टय आपो भवन्तु पीतये। शं योरभि स्रवन्तु नः ॥
स्वर रहित पद पाठशम् । न: । देवी: । अभिष्टये । आप: । भवन्तु । पीतये ।शम् । यो: । अभि । स्रवन्तु । न: ॥
अथर्ववेद - काण्ड » 1; सूक्त » 6; मन्त्र » 1
Subject - Waters for Health and Happiness
Meaning -
May the divine waters be for our peace and bliss of our cherished desire and bring us showers of peace, protection and blessedness with freedom from ill health and disease.