Sidebar
अथर्ववेद - काण्ड 1/ सूक्त 6/ मन्त्र 4
सूक्त - सिन्धुद्वीपं कृतिः, अथवा अथर्वा
देवता - अपांनपात् सोम आपश्च देवताः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - जल चिकित्सा सूक्त
शं न॒ आपो॑ धन्व॒न्या॑३ शमु॑ सन्त्वनू॒प्याः॑। शं नः॑ खनि॒त्रिमा॒ आपः॒ शमु॒ याः कु॒म्भ आभृ॑ताः। शि॒वा नः॑ सन्तु॒ वार्षि॑कीः ॥
स्वर सहित पद पाठशम् । न॒: । आप॑: । ध॒न्व॒न्या: । शम् । ऊं॒ इति॑ । स॒न्तु॒ । अ॒नू॒प्या: । शम् । न॒: । ख॒नि॒त्रिमा॑: । आप॑: । शम् । ऊं॒ इति॑ । या: । कुम्भे । आऽभृ॑ता: । शि॒वा: । न॒: । स॒न्तु । वार्षि॑की: ॥
स्वर रहित मन्त्र
शं न आपो धन्वन्या३ शमु सन्त्वनूप्याः। शं नः खनित्रिमा आपः शमु याः कुम्भ आभृताः। शिवा नः सन्तु वार्षिकीः ॥
स्वर रहित पद पाठशम् । न: । आप: । धन्वन्या: । शम् । ऊं इति । सन्तु । अनूप्या: । शम् । न: । खनित्रिमा: । आप: । शम् । ऊं इति । या: । कुम्भे । आऽभृता: । शिवा: । न: । सन्तु । वार्षिकी: ॥
अथर्ववेद - काण्ड » 1; सूक्त » 6; मन्त्र » 4
Subject - Waters for Health and Happiness
Meaning -
May waters of wells and tanks be good and auspicious for us. May waters stored in pots and jars and coolers be good and auspicious for us. And may waters collected from rain be good and auspicious for us. May waters destroy germs, viruses and ailments and promote good health.