Sidebar
अथर्ववेद - काण्ड 1/ सूक्त 6/ मन्त्र 3
सूक्त - सिन्धुद्वीपं कृतिः, अथवा अथर्वा
देवता - अपांनपात् सोम आपश्च देवताः
छन्दः - गायत्री
सूक्तम् - जल चिकित्सा सूक्त
आपः॑ पृणी॒त भे॑ष॒जं वरू॑थं त॒न्वे॑३ मम॑। ज्योक्च॒ सूर्यं॑ दृ॒शे ॥
स्वर सहित पद पाठआप॑: । पृ॒णी॒त । भे॒ष॒जम् । वरू॑थम् । त॒न्वे । मम॑ । ज्योक् । च॒ । सूर्य॑म् । दृ॒शे ॥
स्वर रहित मन्त्र
आपः पृणीत भेषजं वरूथं तन्वे३ मम। ज्योक्च सूर्यं दृशे ॥
स्वर रहित पद पाठआप: । पृणीत । भेषजम् । वरूथम् । तन्वे । मम । ज्योक् । च । सूर्यम् । दृशे ॥
अथर्ववेद - काण्ड » 1; सूक्त » 6; मन्त्र » 3
Subject - Waters for Health and Happiness
Meaning -
O waters, give me the best sanative for my body’s health for a long life, so that I may see the sun, universal light, every day for a long long time. May waters of the desert regions be good and auspicious. May waters of the lakes and marshy lands be good and auspicious for us.