अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 13
सूक्त - प्रत्यङ्गिरसः
देवता - कृत्यादूषणम्
छन्दः - उरोबृहती
सूक्तम् - कृत्यादूषण सूक्त
यथा॒ वात॑श्च्या॒वय॑ति॒ भूम्या॑ रे॒णुम॒न्तरि॑क्षाच्चा॒भ्रम्। ए॒वा मत्सर्वं॑ दुर्भू॒तं ब्रह्म॑नुत्त॒मपा॑यति ॥
स्वर सहित पद पाठयथा॑ । वात॑: । च्य॒वय॑ति । भूम्या॑: । रे॒णुम् । अ॒न्तरि॑क्षात् । च॒ । अ॒भ्रम् । ए॒व । मत् । सर्व॑म् । दु॒:ऽभू॒तम् । ब्रह्म॑ऽनुत्तम् । अप॑ । अ॒य॒ति॒ ॥१.१३॥
स्वर रहित मन्त्र
यथा वातश्च्यावयति भूम्या रेणुमन्तरिक्षाच्चाभ्रम्। एवा मत्सर्वं दुर्भूतं ब्रह्मनुत्तमपायति ॥
स्वर रहित पद पाठयथा । वात: । च्यवयति । भूम्या: । रेणुम् । अन्तरिक्षात् । च । अभ्रम् । एव । मत् । सर्वम् । दु:ऽभूतम् । ब्रह्मऽनुत्तम् । अप । अयति ॥१.१३॥
अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 13
Subject - Countering Evil Designs
Meaning -
Just as wind blows away dust from the earth and cloud from the sky, so does all sense of sin and guilt, evil and negativity fall off, driven away by Vedic wisdom and the light of Divinity, ultimate life and power.